Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 738
________________ योगशास्त्रम् प्रकाशः। ॥३६०॥ स्पष्टाः। नवरं दृष्टमितिदशमतृतीये नवपञ्चमे चतुर्थाष्टमे कलत्रे च । पश्यन्ति पादवृध्ध्या फलं तथैव प्रयच्छन्ति ॥१॥ इत्यनेन क्रमेण ग्रहदर्शनं वाच्यम् । श्लिष्टं यदि तत्रैव क्रूरग्रहो भवेत् तद्विपर्ययेण सौम्यग्रहैरदृष्टास्पृष्टम् ॥ १९७-२००॥ अथ पृच्छालग्नानुसारेण कालज्ञानमाहपृच्छायामथ लग्नास्तचतुर्थदशमस्थिताः। ग्रहाःक्रूराः शशी षष्ठाष्टमश्चेत्स्यात्तदा मृतिः ॥२०१॥ ___ पृच्छायां प्रश्ने सति लग्ने तत्काललग्ने, अस्ते लग्नात्सप्तमे, चतुर्थे दशमे वा स्थाने स्थिताः क्रूरग्रहाश्चेत् , चन्द्रस्तु षष्ठोऽष्टमो वा यदि स्यात्तदा मृत्युः ॥ २०१॥ तथापृच्छायाः समये लग्नाधिपतिर्भवति ग्रहः। यदिवाऽस्तमितो मृत्युः सज्जस्यापि तदा भवेत्॥२०॥ लग्नाधिपतयो मेषादिषु राशिषुकुजशुक्रज्ञेन्द्रज्ञशुक्रकुजजीवसौरिशनिगुरवः । भेशा नवांशकानामजमकरतुलाकुलीराद्याः॥१॥ इतिशास्वादवगन्तव्याः ॥ २०२॥ तथालग्नस्थश्वेच्छशी सौरिदशो नवमः कुजः । अष्टमोऽस्तदा मृत्युः स्यान्चेन्न बलवान् गुरुः ॥२०॥ स्पष्टः ।। २०३॥ तथा ॥३६॥ JanEducation intent For Personal & Private Use Only

Loading...

Page Navigation
1 ... 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786