Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 736
________________ योग शास्त्रम् ॥३५६ ।। Jain Education Inter 卡 * स्पष्टः ॥ १८२ ॥ आतुरशकुनेषु श्वगतशकुनानि त्रिभिः श्लोकैराह— दक्षिणस्यां वलित्वा चेत् श्वा गुदं लेढयुरोऽथवा । लाङ्गलं वा तदा मृत्युरेकद्वित्रिदिनैः क्रमात् १८३ शेते निमित्तकाले चेत् श्वा संकोच्याखिलं वपुः । धूत्वा कर्णौ वलित्वाङ्गं धूनोत्यथ ततो मृतिः ॥ १८४॥ यदि व्यात्तमुखोलालां मुञ्चन् संकोचितेक्षणः । श्रङ्गं संकोच्य शेते श्वा तदा मृत्युर्न संशयः ॥१८५॥ स्पष्टाः ।। १८३-१८५ || काकशकुनानि श्लोकद्वयेनाह— तुरहस्योर्ध्वं काकपचिगणो मिलन् । त्रिसन्ध्यं दृश्यते नूनं तदा मृत्युरुपस्थितः ॥ १८६॥ महानसे तथा शय्यागारे का काः क्षिपन्ति चेत् । चर्मास्थि रज्जुं केशान् वा तदासन्नैव पञ्चता ॥ १८७॥ स्पष्टौ ।। १८६-१८७ ।। अथ नवभिः श्लोकैरुपश्रुत्या कालज्ञानमाहश्रथवोपश्रुतेर्विन्द्याद्विद्वान् कालस्य निर्णयम् । प्रशस्ते दिवसे स्वप्नकाले शस्तां दिशं श्रितः । १८८ पूत्वा पञ्चनमस्कृत्याचार्य मन्त्रेण वा श्रुती । गेहाच्छन्नश्रुतिर्गच्छे च्छिल्पिचत्वरभूमिषु ॥ १८९ ॥ चन्दनेनार्चयित्वा दमां क्षिप्त्वा गन्धाक्षतादि च । सावधानस्ततस्तत्रोपश्रुतेः शृणुयाध्ध्वनिम् १९० श्रर्थान्तरापदेश्यश्च सरूपश्चेति स द्विधा । विमर्शगम्यस्तत्राद्यः स्फुटोक्तार्थोऽपरः पुनः ॥१९१॥ For Personal & Private Use Only 41******** ----00 पश्चमः प्रकाशः । ॥ ३५६ ॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786