Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
विद्यया दर्पणाङ्गुष्ठकुडयासिष्ववतारिता। विधिना देवता पृष्टा ब्रूते कालस्य निर्णयम्॥१७३॥ सूर्येन्दुग्रहणे विद्यों नरवीरठवेत्यसौ । साध्या दशसहस्याष्टोत्तरया जपकर्मतः ॥ १७४॥ अष्टोत्तरसहस्रस्य जापात् कार्यक्षणे पुनः। देवता लीयतेऽस्यादौ ततः कन्याऽऽह निर्णयम् ।१७५ सत्साधकगुणाकृष्टा स्वयमेवाथ देवता । त्रिकालविषयं ब्रूते निर्णयं गतसंशयम् ॥ १७६ ॥
स्पष्टाः ॥ १७३-१७६ ।। अथ शकुनद्वारेण पञ्चभिः श्लोकैः कालज्ञानमाहअथवा शकुनाद्विन्द्यात्सज्जो वा यदिवाऽऽतुरः। स्वतो वा परतो वाऽपि गृहे वा यदिवा बहिः।१७७॥ अहिवृश्चिककृम्याखुगृहगोधापिपीलिकाः । यूकामत्कुणलूताश्च वल्मीकोऽथोपदेहिकाः ॥१७॥ कीटिका घृतवर्णाश्च भ्रमर्यश्च यदाऽधिकाः । उद्वेगकलहव्याधिमरणानि तदा दिशेत् ॥१७॥ उपानद्वाहनच्छत्रशस्त्रच्छायाङ्गकुन्तलान् । चञ्च्चा चुम्बेद्यदा काकस्तदाऽऽसन्नैव पञ्चता ॥१०॥ अश्रुपूर्णदृशो गावो गाढं पादैर्वसुन्धराम् । खनन्ति चेत्तदानीं स्याद्रोगो मृत्युश्च तत्प्रभोः ॥१८॥
स्पष्टाः ॥ १७७-१८१ ॥ प्रकारान्तरेण स्तौतिअनातुरकृते ह्येतच्छकुनं परिकीर्तितम् । अधुनाऽऽतुरमुद्दिश्य शकुनं परिकीर्त्यते ॥ १८२ ॥
in Education Inter
For Personal & Private Use Only
LI www.janelibrary.org

Page Navigation
1 ... 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786