Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
स्पष्टौ । नवरं मनःशोको हृदयमतिशयेन रोदितीत्यर्थः ॥ १५६ ॥ १५७ ॥ तथाजिह्वा नास्वादमादत्ते मुहुः स्खलति भाषणे । श्रोत्रे न शृणुतः शब्दं गन्धं वेत्तिन नासिका।१५० स्पन्देते नयने नित्यं दृष्टवस्तुन्यपि भ्रमः । नक्तमिन्द्रधनुः पश्येत् तथोल्कापतनं दिवा ॥१५९॥ न च्छायामात्मनः पश्येदर्पणे सलिलेऽपि वा।अनब्दां विद्युतं पश्येच्छिरोऽकस्मादपिज्वलेत् १६० हंसकाकमयूराणां पश्येच्च क्वापि संहतिम्। शीतोष्णखरमृद्वादेरपि स्पर्श न वेत्ति च ॥१६१॥ अमीषां लक्ष्मणां मध्याद्यदैकमपि दृश्यते । जन्तोर्भवति मासेन तदा मृत्युन संशयः॥१६२॥ ___ पश्चापि स्पष्टाः ॥ १५८-१६२ ॥ तथाशीते हकारे फुत्कारे चोष्णे स्मृतिगतिक्षये । अङ्गपञ्चकत्ये च स्यादशाहेन पञ्चता ॥१६३॥ ___ व्यात्तमुखस्य वायुना सह हकारस्य निर्गच्छतो यदा शैत्यं भवति, किञ्चिद्विवृतोष्ठद्वयस्य वायुना कृतः फुत्कारो यद्यष्णो भवति, स्मृतिगत्योश्च भ्रंशो भवति, अङ्गपञ्चकशैत्यं च भवति, तदा दशाहेन मृत्युः ॥१६३॥ तथाअर्थोष्णमर्धशीतं च शरीरं जायते यदा। ज्वालाकस्माज्ज्वलेद्वाङ्गे सप्ताहेन तदा मृतिः॥१६॥
स्पष्टः ।। १६४ ॥ तथा
Jain Education.in
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786