________________
योगशास्त्रम्
पश्वमः प्रकाशः
॥३६२॥
स्पष्टः ॥ २२५ ॥ रिक्तपूर्णयोर्लक्षणमाह- यत्त्यजेत्संचरन् वायुस्तद्रिस्तमभिधीयते । संक्रमेद्यत्र तु स्थाने तत्पूर्ण कथितं बुधैः ॥२२६॥ ____ स्पष्टः ॥ २२६ ॥ प्रकारान्तरेण कालज्ञानमाहप्रष्टाऽऽदौ नाम चेज्ज्ञातुर्गृह्णात्यन्वातुरस्य तु।स्यादिष्टस्य तदा सिद्धिविपर्यासे विपर्ययः॥२२७॥
स्पष्टः ॥ २२७ ॥ तथावामबाहस्थिते दूते समनामाक्षरो जयेत् । दक्षिणावाहगे वाजी विषमाक्षरनामकः ॥२२८॥
स्पष्टः ॥ २२ ॥ तथाभूतादिभिहीतानां दष्टानां वा भुजङ्गमैः। विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः ॥२२९॥
पूर्वोक्तो वामहस्ते पृच्छके समाक्षरो जीवेत् , दक्षिणास्थे विषमाक्षरः ॥ २२६ ॥ तथापूर्णा संजायते वामा विशता वरुणेन चेत् । कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम्।।२३०॥
स्पष्टः ।। २३० ॥ तथाजयजीवितलाभादिकापाणि निखिलान्यपि।निष्फलान्येव जायन्ते पवने दचिणास्थिते॥२३१॥
स्पष्टः ।। २३१ ॥ ततः
॥३६॥
Jain Education intem
For Personal & Private Use Only
*
ww.jainelibrary.org,