SearchBrowseAboutContactDonate
Page Preview
Page 742
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् पश्वमः प्रकाशः ॥३६२॥ स्पष्टः ॥ २२५ ॥ रिक्तपूर्णयोर्लक्षणमाह- यत्त्यजेत्संचरन् वायुस्तद्रिस्तमभिधीयते । संक्रमेद्यत्र तु स्थाने तत्पूर्ण कथितं बुधैः ॥२२६॥ ____ स्पष्टः ॥ २२६ ॥ प्रकारान्तरेण कालज्ञानमाहप्रष्टाऽऽदौ नाम चेज्ज्ञातुर्गृह्णात्यन्वातुरस्य तु।स्यादिष्टस्य तदा सिद्धिविपर्यासे विपर्ययः॥२२७॥ स्पष्टः ॥ २२७ ॥ तथावामबाहस्थिते दूते समनामाक्षरो जयेत् । दक्षिणावाहगे वाजी विषमाक्षरनामकः ॥२२८॥ स्पष्टः ॥ २२ ॥ तथाभूतादिभिहीतानां दष्टानां वा भुजङ्गमैः। विधिः पूर्वोक्त एवासौ विज्ञेयः खलु मान्त्रिकैः ॥२२९॥ पूर्वोक्तो वामहस्ते पृच्छके समाक्षरो जीवेत् , दक्षिणास्थे विषमाक्षरः ॥ २२६ ॥ तथापूर्णा संजायते वामा विशता वरुणेन चेत् । कार्याण्यारभ्यमाणानि तदा सिध्यन्त्यसंशयम्।।२३०॥ स्पष्टः ।। २३० ॥ तथाजयजीवितलाभादिकापाणि निखिलान्यपि।निष्फलान्येव जायन्ते पवने दचिणास्थिते॥२३१॥ स्पष्टः ।। २३१ ॥ ततः ॥३६॥ Jain Education intem For Personal & Private Use Only * ww.jainelibrary.org,
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy