Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योगशास्त्रम्
॥३५४
___ तत्र सोमस्याधो देशेऽदृश्यमाने दले षड्भिर्मासैर्मृत्युः । सोमस्यैवोपरिदेशे धूलतासमीपवर्तिनि दलेऽदृश्यमाने
पञ्चमः त्रिभिर्मासैमत्युः । अपाङ्गदेशवर्तिनि दलेऽदृश्यमाने मासद्वयन मृत्युः । घ्राणान्तिकवर्तिनि दलेऽदृश्यमाने मासेन प्रकाश मृत्युः ॥ १२२ ॥
तथा| अयमेव क्रमः पने भानवीये यदा भवेत्।दशपञ्चत्रिद्विदिनैः क्रमान्मृत्युस्तदा भवेत् ॥ १२३ ॥
अयमेवाङ्गुलीनिपीडनादिलक्षणः क्रमो भानवीयेऽपि पद्मेऽदृश्यमाने तत्तद्दले यथासव्यं दशभिः पञ्चभिः त्रिभिः द्वाभ्यां च दिनाभ्यां मृत्युभवेत् ॥ १२३ ॥ तथाएतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः। दलानि यदि वीक्षेत मृत्युदिनशतात्तदा ॥ १२४ ॥ एतान्येव दलानि सोमसूर्यसंवन्धीनि अङ्गुलीभिरपीड्यमानान्येव यदि पश्येत्तदा दिनशतान्मृत्युः ॥ १२४ ॥ *
अथ श्रोत्रलक्षणं श्लोकद्वयेनाहध्यात्वा हृद्यष्टपत्राजं श्रोत्रे हस्ताग्रपीडिते।नश्रूयेताग्निनिर्घोषो यदि स्वः पञ्च वासरान् ।१२५ । दश वा पञ्चदश वा विंशति पञ्चविंशतिम् । तदा पञ्चचतुस्त्रिद्वयेकवर्षेमरणं क्रमात् ।१२६।।
हृदयेऽष्टपत्रं कमलं ध्यात्वा हस्ताग्रपीडिते श्रोत्रे यदि स्वकीयोऽग्निनिर्घोषः पञ्च वासरान् यावन्न श्रूयते तदा पञ्चभिवः, यदि दश वासरान श्रूयेत तदा चतुर्मिवर्षेः, यदि पञ्चदश वासरान श्रूयेत तदा त्रिभिवः, यदि
||३५४॥
JanEducation intetal
For Personal & Private Use Only

Page Navigation
1 ... 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786