Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योगशास्त्रम्
तथा
पञ्चम: प्रकाशः।
॥३५३॥
एकोनविंशतं दिनानि वहति वायौ दशमे दिने मृत्युः । त्रिंशतं दिनानि वहति वायौ पञ्चमे दिने मृत्युः ।। ११४ ॥ एकत्रिंशदहचरे वायौ मृत्युदिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥ ११५ ॥ एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः । द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः ॥ ११५॥
इदानीं सूर्यनाडीचारमुपसंहरंश्चन्द्रनाडीचारमाचष्टे। त्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता । एवं यदीन्दुनाड्यां स्यात्तदा व्याध्यादिकं दिशेत्॥११६॥ ___ त्रयस्त्रिंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः। इन्दुनाड्यां यद्येवं वायुचारो भवति तदान मृत्युभवति, किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात्, आदिशब्दात्सुहन्नाशमहाभयस्वदेशविरहधनपुत्रादिनाशराजविनाशदर्भिक्षादयः संगृह्यन्ते ॥ ११६ ॥
उपसंहरतिअध्यात्म वायुमाश्रित्य प्रत्येकं सूर्यसोमयोः । एवमभ्यासयोगेन जानीयात्कालनिर्णयम्।११७।।
आत्मशब्देन शरीरमुच्यते, आत्मन्यधि अध्यात्म शरीरान्तर्गतं वायुमाश्रित्य सोमसूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥ ११७ ॥
बाह्यं काललक्षणं जिज्ञापयिषुः प्रस्तौति
॥३५३
in Education
a l and
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786