SearchBrowseAboutContactDonate
Page Preview
Page 724
Loading...
Download File
Download File
Page Text
________________ योगशास्त्रम् तथा पञ्चम: प्रकाशः। ॥३५३॥ एकोनविंशतं दिनानि वहति वायौ दशमे दिने मृत्युः । त्रिंशतं दिनानि वहति वायौ पञ्चमे दिने मृत्युः ।। ११४ ॥ एकत्रिंशदहचरे वायौ मृत्युदिनत्रये । द्वितीयदिवसे नाशो द्वात्रिंशदहवाहिनि ॥ ११५ ॥ एकत्रिंशतं दिनानि वहति वायौ दिनत्रये मृत्युः । द्वात्रिंशतं दिनानि वहति वायौ दिनद्वये मृत्युः ॥ ११५॥ इदानीं सूर्यनाडीचारमुपसंहरंश्चन्द्रनाडीचारमाचष्टे। त्रयस्त्रिंशदहचरे त्वेकाहेनापि पञ्चता । एवं यदीन्दुनाड्यां स्यात्तदा व्याध्यादिकं दिशेत्॥११६॥ ___ त्रयस्त्रिंशतं दिनानि वहति वायावेकेन दिनेन मृत्युः। इन्दुनाड्यां यद्येवं वायुचारो भवति तदान मृत्युभवति, किन्तु पूर्वोक्तविधिना व्याध्यादिकं स्यात्, आदिशब्दात्सुहन्नाशमहाभयस्वदेशविरहधनपुत्रादिनाशराजविनाशदर्भिक्षादयः संगृह्यन्ते ॥ ११६ ॥ उपसंहरतिअध्यात्म वायुमाश्रित्य प्रत्येकं सूर्यसोमयोः । एवमभ्यासयोगेन जानीयात्कालनिर्णयम्।११७।। आत्मशब्देन शरीरमुच्यते, आत्मन्यधि अध्यात्म शरीरान्तर्गतं वायुमाश्रित्य सोमसूर्ययोरभ्यासयोगेन कालनिर्णयं कालावधारणं जानीयात् ॥ ११७ ॥ बाह्यं काललक्षणं जिज्ञापयिषुः प्रस्तौति ॥३५३ in Education a l and For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy