________________
| अध्यात्मिकविपर्यासः संभवेद्वयाधितोऽपि हि। तन्निश्चयाय बध्नामि बाह्यं कालस्य लक्षणम्११८
अध्यात्मिकस्य शरीरान्तर्गतस्य वायोाधिनाऽपि विपर्ययः संभवति, न ततः कालज्ञानं स्फुटं भवति, ततस्तनिश्चयाय कालनिश्चयाय बाह्यं कालस्य लक्षणं बध्नामि ।। ११८ ॥ | नेत्रश्रोत्रशिरोभेदात् स च त्रिविधलक्षणः। निरीक्ष्यः सूर्यमाश्रित्य यथेष्टमपरः पुनः॥ ११९ ॥ ___स च कालो नेत्रश्रोत्रशिरोभेदात् , त्रिविधं लक्षणं ज्ञापकं यस्य स तथा, सूर्यमाश्रित्यालम्म्य निरीक्षणीयः । अपरस्त्रिविधादन्यो यथेष्टं खेच्छया निरीक्षणीयः ॥ ११६ ॥
तत्र नेत्रलक्षणमाहवामे तत्रेक्षणे पद्मं षोडशच्छदमैन्दवम् । जानीयाद्भानवीयं तु दक्षिणे द्वादशच्छदम् ॥ १२० ॥ ___ वामे लोचने ऐन्दवं पोडशदलं पद्मं चिन्तयेत् । दक्षिणे तु नेत्रे भानवीयं द्वादशदलं पद्मं चिन्तयेत् ॥१२०॥ || खद्योतद्युतिवर्णानि चत्वारि च्छदनानि तु। प्रत्येकं तत्र दृश्यानि स्वाङ्गुलीविनिपीडनात् ॥१२॥ __तत्र पोडशदले पद्मे चत्वारि दलानि खद्योतयुतिवर्णानि गुरूपदेशेनाङ्गुलीनिपीडनात् दृश्यानि प्रत्येकमपि | द्वयोरपि पद्मयोः ॥ १२१ ।। तत्रसोमाधो भ्रूलतापाङ्गघाणान्तिकदलेषु तु। दले नष्टे क्रमान्मृत्युः षट्त्रियुग्मैकमासतः ॥१२२॥
JainEducation inte
For Personal & Private Use Only
.www.jainelibrary.org