________________
योगशास्त्रम्
॥३५४
___ तत्र सोमस्याधो देशेऽदृश्यमाने दले षड्भिर्मासैर्मृत्युः । सोमस्यैवोपरिदेशे धूलतासमीपवर्तिनि दलेऽदृश्यमाने
पञ्चमः त्रिभिर्मासैमत्युः । अपाङ्गदेशवर्तिनि दलेऽदृश्यमाने मासद्वयन मृत्युः । घ्राणान्तिकवर्तिनि दलेऽदृश्यमाने मासेन प्रकाश मृत्युः ॥ १२२ ॥
तथा| अयमेव क्रमः पने भानवीये यदा भवेत्।दशपञ्चत्रिद्विदिनैः क्रमान्मृत्युस्तदा भवेत् ॥ १२३ ॥
अयमेवाङ्गुलीनिपीडनादिलक्षणः क्रमो भानवीयेऽपि पद्मेऽदृश्यमाने तत्तद्दले यथासव्यं दशभिः पञ्चभिः त्रिभिः द्वाभ्यां च दिनाभ्यां मृत्युभवेत् ॥ १२३ ॥ तथाएतान्यपीड्यमानानि द्वयोरपि हि पद्मयोः। दलानि यदि वीक्षेत मृत्युदिनशतात्तदा ॥ १२४ ॥ एतान्येव दलानि सोमसूर्यसंवन्धीनि अङ्गुलीभिरपीड्यमानान्येव यदि पश्येत्तदा दिनशतान्मृत्युः ॥ १२४ ॥ *
अथ श्रोत्रलक्षणं श्लोकद्वयेनाहध्यात्वा हृद्यष्टपत्राजं श्रोत्रे हस्ताग्रपीडिते।नश्रूयेताग्निनिर्घोषो यदि स्वः पञ्च वासरान् ।१२५ । दश वा पञ्चदश वा विंशति पञ्चविंशतिम् । तदा पञ्चचतुस्त्रिद्वयेकवर्षेमरणं क्रमात् ।१२६।।
हृदयेऽष्टपत्रं कमलं ध्यात्वा हस्ताग्रपीडिते श्रोत्रे यदि स्वकीयोऽग्निनिर्घोषः पञ्च वासरान् यावन्न श्रूयते तदा पञ्चभिवः, यदि दश वासरान श्रूयेत तदा चतुर्मिवर्षेः, यदि पञ्चदश वासरान श्रूयेत तदा त्रिभिवः, यदि
||३५४॥
JanEducation intetal
For Personal & Private Use Only