________________
34*4*8403-1
विंशतिं वासरान्न श्रूयेत तदा द्वाभ्यां वर्षाभ्यां यदि पञ्चविंशतिं वासरान श्रूयेत तदा वर्षेण मृत्युर्भवेत् ॥१२५॥
तथा
।। १२६ ॥
एकद्वित्रिचतुःपञ्चचतुर्विंशत्य हः क्षयात् । षडादिषोडशदिनान्यान्तराण्यपि शोधयेत् ॥ १२७॥ एकस्या द्वयोस्तिसृणां चतसृणां पञ्चानां च दिनचतुर्विंशतीनां क्षयात् षडादीनि षोडशदिनान्यान्तराणि शोधयेत् । तथाहि–पञ्च दिनानि श्रूयमाणे श्रोत्रनिर्घोषे पञ्चभिर्वर्षैर्मृर्युर्भवतीत्युक्तम् । ततश्च षष्ठेऽपि दिने म निर्घोषे पञ्चभ्यो वर्षेभ्य एकस्या दिनचतुर्विंशतेरपनयने षट्सप्तत्यधिकैः सप्तदशभिर्दिनशतैर्मृत्युर्भवेत् । सप्तमदिनेstrश्रूयमाणे श्रोत्रनिर्घोषे प्राग्दिनेभ्यो द्वयोश्चतुर्विंशत्योरपनयनेऽष्टाविंशत्यधिकैः सप्तदशभिदिनशतैर्मृत्युर्भवेत् । अष्टमेऽपि दिनेऽश्रूयमाणे श्रोत्रनिर्घोषे प्राग्दिनेभ्यस्तिसृणां चतुर्विंशतीनामपनयने षट्पञ्चाशदधिकैः षोडशभिर्दिनशतैर्मृत्युः नवमेऽपि दिनेऽश्रूयमाणे निर्घोषे प्राग्दिनेभ्यश्चतसृणां चतुर्विंशतीनामपनयने षष्ट्यधिकैः पञ्चदशभिर्दिनशतैर्मृत्युः दशमेऽपि दिनेऽश्रूयमाणे निर्घोषे प्राग्दिनेभ्यः पञ्चानां चतुर्विंशितीनामपनयने चतुर्भिर्वर्षैर्मृत्युरित्युक्तमेव । एवमेकादशादिषु षोडशादिष्वेकविंशत्यादिष्वप्यूह्यम् ॥ १२७ ॥
अथ शिरोलचणमाह
ब्रह्मद्वारे प्रसर्पन्तीं पञ्चाहं धूममालिकाम् । न चेत् पश्येत्तदा ज्ञेयो मृत्युः :
संवत्सरैस्त्रिभिः॥१२८॥
ब्रह्मरन्ध्रे प्रसर्पन्तीं धूमरेखां गुरूपदेशदृश्यां यदि पञ्च दिनानि यावन्न पश्यति तदा त्रिभिर्वर्षैर्मृत्युः ॥१२८॥
For Personal & Private Use Only
Jain Education International
→***O**-**@***@***@****
0.K++1.0.7
www.jainelibrary.org