SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥ ३५५॥ Jain Education In 70+108-116400-2 प्रकारान्तरेण कालज्ञानं षड्भिः श्लोकैराहप्रतिपद्दिवसे कालचक्रज्ञानाय शौचवान् । श्रात्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥१२६ ॥ प्रतिपद्दिवसे प्रथमतिथौ शुचिः कालचक्रं ज्ञातुमात्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥ १२६ ॥ तथा मध्योर्ध्वपर्वाणि कनिष्ठाङ्गुलीगानि तु । क्रमेण प्रतिपत्षष्ट्येकादशीः कल्पयेत्तिथीः॥१३०॥ श्रवशेषाङ्गुलीपर्वाण्यवशेष तिथीस्तथा । पञ्चमीदशमीराकाः पर्वाण्यङ्गुष्ठगानि तु ॥ १३१ ॥ कनिष्ठाङ्गुलेरधस्तनपर्व प्रतिपदं, मध्यपर्व षष्ठीं ऊर्ध्वपर्व एकादशीं कल्पयेत् । अङ्गुष्टवर्ज शेषाङ्गुलीपर्वाणि शेषास्तिथीः कल्पयेत् । तथाहि - अनामिकापर्वसु द्वितीयातृतीया चतुर्थी, मध्यमापर्वसु सप्तम्यष्टमी नवमीः, तर्जन्यां द्वादशीत्रयोदशीचतुर्दशीः कल्पयेत् । अङ्गुष्ठपर्वाणि पञ्चमीदशमी पञ्चदशीः कल्पयेत् ॥ १३० ॥ १३१ ॥ तथावामपाणि कृष्णपक्षं तिथीस्तद्वच्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः ॥ १३२ ॥ प्रसन्नः सितसंव्यानः कोशीकृत्य करद्वयम् । ततस्तदन्तः शून्यं तु कृष्णं वर्णं विचिन्तयेत् । १३३ । स्पष्टौ ॥ १३२ ॥ १३३ ॥ तथा उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ । वीच्याते कालविन्दुः स काल इत्यत्र कीर्त्यते । * " वीक्षते कालबिन्दुं स " इति पाठः स्यात् ॥ For Personal & Private Use Only Kok 8308-+10+ पश्चमः प्रकाशः ॥ ३५५॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy