________________
योग
शास्त्रम्
॥ ३५५॥
Jain Education In
70+108-116400-2
प्रकारान्तरेण कालज्ञानं षड्भिः श्लोकैराहप्रतिपद्दिवसे कालचक्रज्ञानाय शौचवान् । श्रात्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥१२६ ॥ प्रतिपद्दिवसे प्रथमतिथौ शुचिः कालचक्रं ज्ञातुमात्मनो दक्षिणं पाणि शुक्लपक्षं प्रकल्पयेत् ॥ १२६ ॥ तथा मध्योर्ध्वपर्वाणि कनिष्ठाङ्गुलीगानि तु । क्रमेण प्रतिपत्षष्ट्येकादशीः कल्पयेत्तिथीः॥१३०॥ श्रवशेषाङ्गुलीपर्वाण्यवशेष तिथीस्तथा । पञ्चमीदशमीराकाः पर्वाण्यङ्गुष्ठगानि तु ॥ १३१ ॥ कनिष्ठाङ्गुलेरधस्तनपर्व प्रतिपदं, मध्यपर्व षष्ठीं ऊर्ध्वपर्व एकादशीं कल्पयेत् । अङ्गुष्टवर्ज शेषाङ्गुलीपर्वाणि शेषास्तिथीः कल्पयेत् । तथाहि - अनामिकापर्वसु द्वितीयातृतीया चतुर्थी, मध्यमापर्वसु सप्तम्यष्टमी नवमीः, तर्जन्यां द्वादशीत्रयोदशीचतुर्दशीः कल्पयेत् । अङ्गुष्ठपर्वाणि पञ्चमीदशमी पञ्चदशीः कल्पयेत् ॥ १३० ॥ १३१ ॥ तथावामपाणि कृष्णपक्षं तिथीस्तद्वच्च कल्पयेत् । ततश्च निर्जने देशे बद्धपद्मासनः सुधीः ॥ १३२ ॥ प्रसन्नः सितसंव्यानः कोशीकृत्य करद्वयम् । ततस्तदन्तः शून्यं तु कृष्णं वर्णं विचिन्तयेत् । १३३ । स्पष्टौ ॥ १३२ ॥ १३३ ॥ तथा
उद्घाटितकराम्भोजस्ततो यत्राङ्गुलीतिथौ । वीच्याते कालविन्दुः स काल इत्यत्र कीर्त्यते ।
* " वीक्षते कालबिन्दुं स " इति पाठः स्यात् ॥
For Personal & Private Use Only
Kok
8308-+10+
पश्चमः
प्रकाशः
॥ ३५५॥
www.jainelibrary.org