SearchBrowseAboutContactDonate
Page Preview
Page 729
Loading...
Download File
Download File
Page Text
________________ :~~~3/0-3/0148 Jain Education Intern स्पष्टः । नवरमत्रेति कालज्ञानप्रस्तावे || १३४ ॥ कालज्ञाने उपायान्तराण्याह क्षुतविण्मेदमूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ तत्र वर्षान्ते मरणं तदा ॥१३५॥ तं क्षवः, विड् विष्टा, मेदो रेतः, मूत्रं प्रस्रावः, एतानि यदि युगपद्भवेयुस्तदा वर्षान्ते तत्रैव मासे तत्रैव दिने मृत्युः स्यात् ॥ १३५ ॥ तथा- रोहिणीं शशभृलदन महापथमरुन्धतीम् । ध्रुवं च न यदा पश्येद्वर्षेण स्यात्तदा मृतिः ॥ १३६ ॥ रोहिणीं नक्षत्रविशेषं, शशभृतो लक्ष्म लाञ्छनं, महापथं छायापथं, अरुन्धतीं वशिष्ठभार्या, ध्रुवमौत्तानपार्दि, यदैकैकं युगपद्वापदुदृष्टिर्न पश्येत्तदा वर्षेण मृत्युः । लौकिका श्रप्याहु: अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । चीणायुषो न पश्यन्ति चतुर्थ मातृमण्डलम् ॥ १ ॥ अरुन्धती भवेजिह्वा ध्रुवो नासाग्रमुच्यते । तारा विष्णुपदं प्रोक्तं भ्रुवौ स्यान्मातृमण्डलम् ।। २ ।। १३६ ।। स्वप्ने स्वं भक्ष्यमाणं श्वगृध्रकाकनिशाचरैः । उह्यमानं खरोष्ट्राद्यैर्यदा पश्येत्तदा मृतिः ॥१३७॥ स्वमात्मानं श्वगृध्रकाकनिशाचरैर्भक्ष्यमाणं, उपलक्षणात् कृष्यमाणमपि, खरोष्ट्राद्यैः आदिशब्दात् श्ववराहादिभिश्चोह्यमानं, उपलक्षणात् कृष्यमाणं, यदा स्वने पश्येत्तदा वर्षान्ते मृत्युः । वर्षेणेत्यनुवर्तते ॥१३७॥ तथा— * भ्रूमध्ये विष्णुपदं ज्ञेयं तारिका मातृमण्डलम् ।। " इति प्रत्यन्तरम् ॥ "6 For Personal & Private Use Only KKKK*-*-*-***-08-0 www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy