________________
बहुविविहरूवरूवगविचित्तविच्छित्तिभत्तिसयकलिया। पत्तेयं जिणभवणा तोरणज्झयमंगलाइजुभा ॥१२॥ देवासुरनागसुवमनामगा नामसमसुरारक्खा । दारा सोलट्ठद्दुच्चपिहुपवेसा य चउरेसु ॥ १३ ॥ पइदारं कलसाईमुहमंडवपेच्छमंडवक्खाडा । मणिपीढयभपडिमाचिइतरुज्झयपुक्खरणिो अ॥ १४ ॥ अट्ठच्चसोलसाययपिहुला मणिपीढिया जिणहरंतो । तदुवरि देवच्छंदा रयणमया साहियपमाणा ॥ १५ ।। तत्थुसभवद्धमाणयचंदाणणवारिसेणनामाणं । सासयजिणपडिमाणं पलिअंकनिसम्ममट्ठसयं ॥ १६ ॥ पइपडिम पुरो दो दो नागपडिमजक्खभूयकुंडधरा । दुहरो दो चमरधरा पिढे छत्तधरपडिमेगा ।। १७ ॥
तह घंटाचंदणघडभिंगारायरिसयाइसुपइट्ठा । पुप्फाइणेगचंगेरिपडलछत्तासणाइ इह ॥ १८ ॥ (१) बहुविविधरूपरूपकविचित्रविच्छित्तिभक्तिशतकलितानि । प्रत्येकं जिनभवनानि तोरणध्वजमङ्गलादियुतानि ॥ १२ ॥
देवासुरनागसुपर्णनामकानि नामसमसुरारक्ष्याणि । द्वाराणि षोडशाष्टाष्टोच्चष्टथुप्रवेशानि च चतुर्पु ( भवनेषु ) ॥ १३ ॥ प्रतिहारं कलशादिमुखमण्डपप्रेक्षामण्डपाक्षाटकाः । मणिपीठस्तूपप्रतिमाचैत्यतरुध्वजपुष्करिण्यश्च ॥ १४ ॥ अष्टोच्चा षोडशायतप्टथुला मणिपीठिका जिनगृहान्तः । तदुपरि देवच्छन्दा रत्नमयाः साधिकप्रमाणाः ॥ १५॥ तत्र ऋषभवर्धमानकचन्द्राननवारिषेणनाम्नाम् । शाश्वतजिनप्रतिमानां पल्यङ्कनिषण्णमष्टशतम् (१०८)॥ १६ ॥ प्रतिप्रतिमं पुरो द्वे द्वे नागप्रतिमायक्षभूतकुण्डधराः । उभयतो द्वे चामरधरे पृष्ठे छत्रधरप्रतिमैका ॥ १७ ॥ तथा घण्टाचन्दनघटभृङ्गारादर्शकादिसुप्रतिष्ठाः । पुष्पाद्यनेकचङ्गेरीपटलच्छवासनादि इह ॥ १८ ॥
in Education
For Personal
Private Use Only