SearchBrowseAboutContactDonate
Page Preview
Page 678
Loading...
Download File
Download File
Page Text
________________ चतुर्थः योगशास्त्रम् ॥ ३३०॥ प्रकाशः। इह सुत्तवुत्तमाएसउ दुपुक्खरिणिअंतरे दो दो । रइकरगनगा बत्तीसमेसु पुव्वंव जिणभवणा ॥ १६ ॥ वंदंतनमसंतअभित्थुणंतपूयंतइंतजंतेहिं । खयरसुरेहि अरहिआ पुन्नतिहिं महामहकरेहिं ॥ २० ॥ तह जोयणसहसुच्चा विक्खंभायामसमदससहस्सा । झल्लरिनिभा रइकरा रयणमया विदिसि दीवंतो ॥ २१ ॥ तेसु चउण्ह दिसासु जोयणलक्खम्मि जंबुदीवसमा । अट्ठ रायहाणी सकेसाणग्गमहिसीणं ॥ २२ ॥ विमलमणिसालवलयाण ताण मज्झे पुढो जिणाययणा । जिणपडिमा पुवमिवेह अणुवमपरमरमणिज्जा ।।२३।। इय वीसं बावन्नं च जिणहरे गिरिसिरेसु संथुणिमो । इंदाणिरायहाणिसु बत्तीसं सोलस च वंदे ॥ २४ ॥ नन्दीश्वरद्वीपपरिक्षेपी नन्दीश्वरः समुद्रः । ततः परमरुणो द्वीपः, अरुणोदः समुद्रः। ततोऽरुणवरो द्वीपः, अरुणवरः समुद्रः। ततोऽरुणाभासो द्वीपः, अरुणाभासः समुद्रः। ततः कुण्डलो द्वीपः, कुण्डलोदः समुद्रः । ततो (१) इह सूत्रोक्तादेशात् द्विपुष्करिण्यन्तरे द्वौ द्वौ । रतिकरकनगौ द्वात्रिंशत् एषु पूर्ववत् जिनभवनानि ॥ १६ ॥ वन्दमाननमस्यदभिस्तुवत्पूजयद्गच्छदागच्छद्भिः । खचरसुरैः अरहिताः पुण्यतिथौ महामहकरैः ॥ २०॥ तथा योजनसहस्रोच्चा विष्कम्भायामसमदशसहस्राः । झल्लरीनिभा रतिकरा रत्नमया विदिक्षु द्वीपस्य(दीप्यमानाः) ॥२१॥ तेषां चतुर्णा दिक्षु योजनलक्षे जम्बूद्वीपसमाः । अष्टाष्ट राजधान्यः शक्रेशानाग्रमहिषीणाम् ॥ २२ ॥ विमलमणिशालवलयानां तासां मध्ये पृथक् जिनायतनानि । जिनप्रतिमाः पूर्ववदिह अनुपमपरमरमणीयाः ॥ २३ ॥ इति विंशतिं द्विपञ्चाशतं च जिनगृहाणि गिरिशिखरेषु संस्तुवीमः । इन्द्राणीराजधानीषु द्वात्रिंशतं षोडश वा वन्दे ॥२४॥ ॥३३०॥ Jain Education in For Personal & Private Use Only www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy