________________
रुचका द्वापः, रुचकः समुद्रः । एवं प्रशस्तनामानो द्विगुणमाना द्वीपसमुद्राः । अन्त्यः स्वयम्भूरमणः समुद्रः॥
एषां च मध्येऽर्धतृतीयद्वीपेषु भरतैरवतविदेहाः कर्मभूमयोऽन्यत्र देवकुरूत्तरकुरुभ्यः। कालोदपुष्करस्वयंभूरमणा उदकरसाः । लवणोदो लवणरसः । वारुणोदश्चित्रपानवान् । क्षीरोदः खण्डादिमिश्रघृतचतुर्भागगोक्षीररसवान् । घृतोदः सुक्यथितसद्योविस्यन्दितगोघृतरसः । शेषाश्चतुर्जातकयुक्तत्रिभागच्छिन्नेक्षुरसवजलाः। लवणकालोदखयंभूरमणा बहुमत्स्यकच्छपाः, नेतरे ॥
तथा जम्बूद्वीपे जघन्येन चत्वारस्तीर्थकतः चक्रवर्तिनो बलदेवा वासुदेवाश्च सदा भवन्ति । उत्कर्षेण चतुस्विशजिनाः त्रिंशच क्षितीशाः ( चक्रिणः ) । धातकीखण्डे पुष्करार्धे च द्विगुणाः ॥
तिर्यग्लोकाचं नवयोजनशतोनसप्तरज्जुप्रमाण ऊर्ध्वलोकः । तत्र सौधर्मेशानसनत्कुमारमाहेन्द्रब्रह्मलोकलान्तकमहाशुक्रसहस्रारानतप्राणतारणाच्युता द्वादश कल्पाः । तदुपरि नव ग्रैवेयकाः । तदुपरि विजयवैजयन्तजयन्तापराजितानि विमानानि प्राक्क्रमात , मध्ये सर्वार्थसिडम् । तदुपरि द्वादशसु योजनेषु पञ्चचत्वारिंशद्योजनलक्षायामविष्कम्भा ईषत्प्राग्भारा नाम पृथ्वी, सा सिद्धिशिला । ततोऽप्युपरि गव्यूतत्रयादूर्ध्व चतुर्थगव्यूतषष्ठभागे
आ लोकान्तात् सिद्धाः॥ ___ तत्र धरणितलात् समभागात् सौधर्मेशानौ यावत्सार्धरज्जुः। सनत्कुमारमाहेन्द्रौ यावत् साधु, रज्जुद्वयं । सहस्रारं यावत् पञ्च रजवः । अच्युतं यावत् षट् रजवः । लोकान्तं यावत्सप्त रजवः॥
सौधर्मेशानौ वृत्तौ चन्द्रमण्डलाकारौ । तत्र दक्षिणार्धे शक्र इन्द्रः, उत्तरार्धे ईशानः सनत्कुमारमाहेन्द्रावप्येवं,
in Education intern et
For Personal & Private Use Only
www.jainelibrary.org