SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ योग शास्त्रम् ॥३२६ ॥ Jain Education Int (7-1) + (0. + --********* "अंजणयाण चउदिसिं जोयण लक्खम्मि लक्खविक्खंभा । पुक्खरिणीउ सहस्सोवेहा निम्मच्छसच्छजला ||५|| नंदिसेणा १ अमोहाय २ गोत्थुभा य ३ सुदंसणा ४ | नंदुत्तरा १ य नंदा २ सुनंदा ३ नंदिवर्द्धणा ४ ॥६॥ भद्दा १ बिसाला २ कुमुया ३ बारसी पुंडरीगिणी ४ । विजया १ वैजयंती २य जयंती ३ अपराजित्रा ४ ॥७॥ पुव्वाइकमा नामा पुक्खरिणीणं तत्र अ पंचसए । गंतूरा लक्खदीहा वणसंडा पंचसयपिहुला ॥ ८ ॥ पुवेण सागवणं दक्खिणओ वा सत्तवन्नवणं । चंपकवणमवरेणुत्तरेण सव्वाण चूअवणं ॥ ६ ॥ पल्लसमा जो अणदससहस्सपिडुला सहस्समोगाढा । चउसट्टिसहस्सुच्चा फलिहमया पुक्खरिणिमज्झे ॥ १० ॥ सोलस दहिमुहगिरिणो अंजणद हिमुहन गोवरितलेसु । जोयण सयदीह तयद्धवित्थडा दुगसयरिमुच्चा ॥ ११ ॥ (१) अञ्जनकानां चतुर्दिक्षु योजनलक्षे लक्षविष्कम्भाः । पुष्करिण्यः सहस्रोद्वेधा निर्मत्स्यस्वच्छ जलाः ॥ ५ ॥ नन्दिषेणा १ अमोघा २ च गोस्तूपा ३ च सुदर्शना ४ । नन्दोत्तरा १ च नन्दा २ सुनन्दा ३ नन्दिवर्धना ४ ॥ ६ ॥ भद्रा १ विशाला २ कुमुदा ३ द्वादशी पुण्डरीकिणी ४ । विजया १ वैजयन्ती च २ जयन्ती ३ अपराजिता ४ || ७॥ पूर्वादिक्रमात् नामानि पुष्करिणीनां ततश्च पञ्चशतम् । गत्वा लक्षदीर्घा वनखण्डाः पञ्चशतष्टथुलाः ॥ ८ ॥ पूर्वेण अशोकवनं दक्षिणतो वा सप्तपर्णवनम् । चम्पकवनमपरेणोत्तरेण सर्वेषां चूतवनम् ॥ ६ ॥ पल्यसमा योजन दशसहस्त्रष्टथुलाः सहस्रमवगाढाः । चतुःषष्टिसहत्रोच्चाः स्फटिकमयाः पुष्करिणीमध्ये ॥ षोडश दधिमुखगिरयः अञ्जनदधिमुखनगोपरितलेषु | योजनशतदीर्घतदर्धविस्तृतानि द्वासप्ततिमुच्चानि ॥ For Personal & Private Use Only १० ॥ ११ ॥ ***+त्र **Q*••****-• चतुर्थः प्रकाश: ।। ३२६ ॥ www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy