Book Title: Yogshastram
Author(s): Hemchandracharya,
Publisher: Jain Dharm Prasarak Sabha
View full book text
________________
योगशास्त्रम्
॥ ३४६ ॥
Jain Education Int
स्निग्धयोरञ्जनघनयोरिव च्छाया यस्य तत्तथा, सुष्ठु वृत्तं वर्तुलं, मध्ये बिन्दुसंकुलं, दुर्लक्ष्यं दुरखगमं, परितः पवनवेष्टितं, चञ्चलं वायव्यमण्डलम् ।। ४५ ।। अथाग्नेयम् - ऊर्ध्वज्वालाञ्चितं भीमं त्रिकोणं स्वस्तिकान्वितम्। स्फुलिङ्गपिंगं तद्वीजं ज्ञेयमाग्नेयमण्डलम् ॥४६ ऊर्ध्वगामिनीभिलाभिचितं भीमं भयानकं, त्रिकोणं, कोणेषु स्वस्तिकाश्चितं स्फुलिङ्गवत् पिङ्गं, तदित्यनाग्नेः परामर्षः, बीजं च रेफः, एतदाग्नेयमण्डलम् ॥ ४६ ॥
अश्रद्दधानबोधार्थमाह
+10+-*---
अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् । क्रमेण संचरन्नल वायुर्ज्ञेयश्चतुर्विधः ॥ ४७ ॥ अभ्यासेन स्वसंवेद्यमेतत् मण्डलचतुष्टयं स्यात्, नापातमात्रेण, अत्र मण्डलचतुष्टये संचरन् वायुर्मण्डलभेदेन चतुर्विधो भवतीति क्रमेणाह ॥ २७ ॥ नासिकारन्ध्रमापूर्य पीतवर्णः शनैर्वहन् । कोष्णोऽष्टाङ्गुलः स्वच्छो भवेद्वायुः पुरन्दरः ॥४८॥ नासाविवरमापूर्य पीतवर्णः शनैर्मन्दं मन्दं वहन् किञ्चिदुष्णः अष्टाङ्गुलप्रमाणः स्वच्छः पार्थिवः पुरन्दरनामा वायुः ॥ ४८ ॥ तथा
धवलः शीतलोऽधस्तात्त्वरितत्वरितं वहन् । द्वादशांगुलमानश्च वायुर्वरुण उच्यते ॥ ४९ ॥ वर्णेन धवलः, स्पर्शेन शीतः, अधस्तादधः त्वरितत्वरितं वहन् द्वादशाङ्गुलप्रमाणो वायुर्वरुणनामा ॥४६॥ तथा
For Personal & Private Use Only:
< ***+4084+01++..K+-0.06
पश्चमः
प्रकाशः ।
॥ ३४६ ॥
www.jainelibrary.org

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786