________________
योगशास्त्रम्
॥ ३४६ ॥
Jain Education Int
स्निग्धयोरञ्जनघनयोरिव च्छाया यस्य तत्तथा, सुष्ठु वृत्तं वर्तुलं, मध्ये बिन्दुसंकुलं, दुर्लक्ष्यं दुरखगमं, परितः पवनवेष्टितं, चञ्चलं वायव्यमण्डलम् ।। ४५ ।। अथाग्नेयम् - ऊर्ध्वज्वालाञ्चितं भीमं त्रिकोणं स्वस्तिकान्वितम्। स्फुलिङ्गपिंगं तद्वीजं ज्ञेयमाग्नेयमण्डलम् ॥४६ ऊर्ध्वगामिनीभिलाभिचितं भीमं भयानकं, त्रिकोणं, कोणेषु स्वस्तिकाश्चितं स्फुलिङ्गवत् पिङ्गं, तदित्यनाग्नेः परामर्षः, बीजं च रेफः, एतदाग्नेयमण्डलम् ॥ ४६ ॥
अश्रद्दधानबोधार्थमाह
+10+-*---
अभ्यासेन स्वसंवेद्यं स्यान्मण्डलचतुष्टयम् । क्रमेण संचरन्नल वायुर्ज्ञेयश्चतुर्विधः ॥ ४७ ॥ अभ्यासेन स्वसंवेद्यमेतत् मण्डलचतुष्टयं स्यात्, नापातमात्रेण, अत्र मण्डलचतुष्टये संचरन् वायुर्मण्डलभेदेन चतुर्विधो भवतीति क्रमेणाह ॥ २७ ॥ नासिकारन्ध्रमापूर्य पीतवर्णः शनैर्वहन् । कोष्णोऽष्टाङ्गुलः स्वच्छो भवेद्वायुः पुरन्दरः ॥४८॥ नासाविवरमापूर्य पीतवर्णः शनैर्मन्दं मन्दं वहन् किञ्चिदुष्णः अष्टाङ्गुलप्रमाणः स्वच्छः पार्थिवः पुरन्दरनामा वायुः ॥ ४८ ॥ तथा
धवलः शीतलोऽधस्तात्त्वरितत्वरितं वहन् । द्वादशांगुलमानश्च वायुर्वरुण उच्यते ॥ ४९ ॥ वर्णेन धवलः, स्पर्शेन शीतः, अधस्तादधः त्वरितत्वरितं वहन् द्वादशाङ्गुलप्रमाणो वायुर्वरुणनामा ॥४६॥ तथा
For Personal & Private Use Only:
< ***+4084+01++..K+-0.06
पश्चमः
प्रकाशः ।
॥ ३४६ ॥
www.jainelibrary.org