Book Title: Yogshastram
Author(s): Hemchandracharya, 
Publisher: Jain Dharm Prasarak Sabha

View full book text
Previous | Next

Page 714
________________ योग- शास्त्रम् । ३४८मा सितपक्षे दिनारम्भे यत्नेन प्रतिपदिने । वायोर्वीक्षेत संचारं प्रशस्तमितरं तथा ॥ ६७ ॥ पञ्चमः उदेति पवनः पूर्वं शशिन्येष व्यहं ततः । संक्रामति व्यहं सूर्ये शशिन्येव पुनथ्यहम्॥६८॥ प्रकाशः। | वहेद्यावद् बृहत्पर्व क्रमेणानेन मारुतः । कृष्णपक्षे पुनः सूर्योदयपूर्वमयं क्रमः ॥ ६ ॥ ___ स्पष्टाः ।। ६७ ॥ ६८ ॥ ६६ ॥ अस्य क्रमस्य व्यतिक्रमे फलं श्लोकद्वयेनाहत्रीन् पक्षानन्यथात्वेऽस्य मासषट्वेन पञ्चता । पक्षद्वयं विपर्यासेऽभीष्टबन्धुविपद्भवेत् ॥७॥ भवेत्तु दारुणो व्याधिरेकं पक्षं विपर्यये । द्विव्यायहविपर्यासे कलहादिकमुद्दिशेत् ॥ ७१ ॥ पूर्वोक्तस्य चन्द्रसूर्यचारस्य त्रीन् प्रक्षान् यावद् व्यतिक्रमे षडभिर्मासैर्मरणं, द्वौ पक्षौ यावद्व्यतिक्रमेऽभीष्टबन्धुविपद्भवेत, पक्षमेकं यावद्व्यतिक्रमे दारुणो व्याधिर्भवेत् ॥ ७॥ ७१ ॥ तथाएकं द्वे त्रीण्यहोरात्राण्यर्क एव मरुद्वहन । वर्षेत्रिभिाभ्यामेकेनान्तायेन्दौ रुजे पुनः॥७२॥ __एकमहोरात्रम् अर्क एव पवनो बहन् वर्षत्रयेण मरणाय, द्वे अहोरात्रे वहन् वर्षद्वयेन, त्रीणि त्वहोरात्राणि वहन् वर्षेणैकेन । इन्दौ तु तथा वहन् पवनो रोगाय ।। ७२ ॥ तथामासमेकं रवावेव वहन् वायुर्विनिर्दिशेत् । अहोरात्रावधि मृत्युं शशाड़े तु धनक्षयम् ॥७३॥ स्पष्टः ॥७३ ॥ तथा 15॥३४८॥ Latin Education inte For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786