________________
योग-
शास्त्रम्
। ३४८मा
सितपक्षे दिनारम्भे यत्नेन प्रतिपदिने । वायोर्वीक्षेत संचारं प्रशस्तमितरं तथा ॥ ६७ ॥ पञ्चमः
उदेति पवनः पूर्वं शशिन्येष व्यहं ततः । संक्रामति व्यहं सूर्ये शशिन्येव पुनथ्यहम्॥६८॥ प्रकाशः। | वहेद्यावद् बृहत्पर्व क्रमेणानेन मारुतः । कृष्णपक्षे पुनः सूर्योदयपूर्वमयं क्रमः ॥ ६ ॥ ___ स्पष्टाः ।। ६७ ॥ ६८ ॥ ६६ ॥ अस्य क्रमस्य व्यतिक्रमे फलं श्लोकद्वयेनाहत्रीन् पक्षानन्यथात्वेऽस्य मासषट्वेन पञ्चता । पक्षद्वयं विपर्यासेऽभीष्टबन्धुविपद्भवेत् ॥७॥ भवेत्तु दारुणो व्याधिरेकं पक्षं विपर्यये । द्विव्यायहविपर्यासे कलहादिकमुद्दिशेत् ॥ ७१ ॥
पूर्वोक्तस्य चन्द्रसूर्यचारस्य त्रीन् प्रक्षान् यावद् व्यतिक्रमे षडभिर्मासैर्मरणं, द्वौ पक्षौ यावद्व्यतिक्रमेऽभीष्टबन्धुविपद्भवेत, पक्षमेकं यावद्व्यतिक्रमे दारुणो व्याधिर्भवेत् ॥ ७॥ ७१ ॥ तथाएकं द्वे त्रीण्यहोरात्राण्यर्क एव मरुद्वहन । वर्षेत्रिभिाभ्यामेकेनान्तायेन्दौ रुजे पुनः॥७२॥ __एकमहोरात्रम् अर्क एव पवनो बहन् वर्षत्रयेण मरणाय, द्वे अहोरात्रे वहन् वर्षद्वयेन, त्रीणि त्वहोरात्राणि वहन् वर्षेणैकेन । इन्दौ तु तथा वहन् पवनो रोगाय ।। ७२ ॥ तथामासमेकं रवावेव वहन् वायुर्विनिर्दिशेत् । अहोरात्रावधि मृत्युं शशाड़े तु धनक्षयम् ॥७३॥ स्पष्टः ॥७३ ॥ तथा
15॥३४८॥
Latin Education inte
For Personal & Private Use Only
www.jainelibrary.org