SearchBrowseAboutContactDonate
Page Preview
Page 715
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte --- ****-++*-*-* 不. वायुस्त्रमार्गगः शंसेन्मध्याह्नात् परतो मृतिम् । दशाहं तु द्विमार्गस्थ: संक्रान्तौ मरणं दिशेत् ॥ ७४ ॥ त्रिषु मार्गेषु इडापिङ्गलासुषुम्णालक्षणेषु गच्छतीति त्रिमार्गगो वायुः मध्याह्नात् परतो मरणं शंसेत् । दश दिनानि यावदसंक्रान्त एव द्विमार्गगो वायुः ततः परं संक्रामन् मरणं सूचयति ॥ ७४ ॥ तथादशाहं तु वहन्नन्दगरुजे महत् । इतश्चेतश्च यामार्धं वहन् लाभार्चनादिकृत् ॥ ७५ ॥ चन्द्र एव दशाहामि वहन् मरुत् उद्वेगाय रुजे च स्यात् । यामार्धं यावदितश्चेतश्च वामाया दक्षिणायां, दक्षिणायाः (च) वामायां वायुर्वहन् लाभपूजादिकारी भवति ।। ७५ ।। तथाविषुवत्समयप्राप्तौ स्पन्देते यस्य चक्षुषी । अहोरात्रेण जानीयात्तस्य नाशमसंशयम् ॥७६॥ समरात्रिन्दिवः कालो विवान् स चासौ समयश्च तस्य प्राप्तौ सङ्गमे यस्य चक्षुषी स्पन्देते, स्पन्दनं वायोविकार इति नाधिकारभ्रंशः । शेषं स्पष्टम् ॥ ७६ ॥ तथापञ्चातिक्रम्य संक्रान्तीर्मुखे वायुर्वहन् दिशेत् । मित्रार्थहानी निस्तेजोऽनर्थान् सर्वान्मृतिं विना ॥ नाड्या नाड्यन्तरे वायोः संक्रमकालः सक्रान्तिः, तत्सक्रान्तिपञ्चकमतिक्रम्य षष्ठ्यां संक्रान्तौ यदा मुखेन वायुर्वहति तदा मित्रहानिमर्थहानिं, निस्तेजः, सर्वाननर्थानिति उद्वेग रोगदेशान्तरगमनादीनादिशेत्, मरणं विना, मृतिस्तु न स्यात् ॥ ७७ ॥ तथा ५९ For Personal & Private Use Only --***+-*-*11K++ 0. www.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy