________________
योगशास्त्रम्
पञ्चमः प्रकाश।
॥३४६॥
* संक्रान्ती: समतिक्रम्य त्रयोदश समीरणः। प्रवहन् वामनासायां रोगोद्वेगादि सूचयेत्॥७॥ ____ वामनासायां त्रयोदश संक्रान्तीय॑तिक्रम्य चतुर्दश्यां संक्रान्तौ वहन् वायू रोगोद्वेगादि सूचयति ॥७॥तथामार्गशीर्षस्य संक्रान्तिकालादारभ्य मारुतः। वहन् पञ्चाहमाचष्टे वत्सरेऽष्टादशे मृतिम् ॥७९॥ ___ मार्गशीर्षस्य प्रथमदिवसादारभ्य यदा पञ्चरात्रमेकनाड्यां वहेत् वायुः तदाऽष्टादशे वर्षे मरणम् ॥७॥ तथाशरत्संक्रान्तिकालाच्च पञ्चाहं मारुतो वहन् । ततः पञ्चदशाब्दानामन्ते मरणमादिशेत्॥८॥ ___ अश्वयुक्प्रथमदिवसादारभ्य पञ्च दिनान्येकनाड्यां यदि वायुर्वरेत् तदा पञ्चदशवर्षान्ते मरणम् ॥८०॥ तथा| श्रावणादेः समारभ्य पञ्चाहमनिलो वहन् । अन्ते द्वादशवर्षाणां मरणं परिसूचयेत् ॥८१॥ वहन् ज्येष्ठादिदिवसादशाहानि समीरणः । दिशेन्नवमवर्षस्य पर्यन्ते मरणं ध्रुवम् ॥८२॥
श्रारभ्य चैत्राद्यदिनात् पञ्चाहं पवनो वहन् । पर्यन्ते वर्षषकस्य मृत्युं नियतमादिशेत् ॥८३॥ * श्रारभ्य माघमासादेः पञ्चाहानि मरुद्वहन् । संवत्सरत्रयस्यान्ते संसूचयति पञ्चताम् ॥८४॥ ___ अमी चत्वारः श्लोकाः पूर्ववद्व्याख्येयाः ॥ ८१ ॥ ८२ ॥ ८३ ॥ ८४ ॥ तथासर्वत्र द्वित्रिचतुरो वायुश्चेदिवसान् वहेत् । अब्दभागैस्तु ते शोध्या यथावदनुपूर्वशः ॥८५॥
॥३४६।।
in Education
For Personal & Private Use Only
www.jainelibrary.org