________________
पीयूषमिव वर्षन्ती सर्वगात्रेषु सर्वदा । वामाऽमृतमयी नाडी सम्मताऽभीष्टसूचिका ॥६॥ | वहन्त्यनिष्टशंसित्री संही दक्षिणा पुनः। सुषुम्णा तु भवेत् सिद्धिनिर्वाणफलकारणम् ॥१३॥ _ स्पष्टौ । नवरं सिद्धयोऽणिमाद्याः, निर्वाणं मुक्तिः ।। ६२ ।। ६३ ॥ वामदक्षिणयोः कार्य प्रति विशेषमाहवामैवाभ्युदयादीष्टशस्तकार्येषु सम्मता । दक्षिणा तु रताहारयुद्धादी दीप्तकर्मणि ॥ ६४ ॥
अभ्युदयादीनीष्टानि शस्तानि च यानि कार्याणि तेषु वामैव नाडी सम्मता, दक्षिणा तु रतारम्भे, भोजनकाले, युद्धे, आदिशब्दादन्यत्रापि दीप्ते कर्मणि सम्मता ॥ ६४ ॥
पुनर्वामदक्षिणयोर्विषयविभागमाहवामा शस्तोदये पक्षे सिते कृष्णे तु दक्षिणा। त्रीणि त्रीणि दिनानीन्दुसूर्ययोरुदयः शुभः॥६५॥ . सिते पक्षे आदित्योदयकाले वहन्ती वामा शस्ता भवति, कृष्णपक्षे तु दक्षिणा शस्ता । किं सकलेऽपि पक्षे ? नेत्याह-इन्दुसूर्ययोर्वामदक्षिणयोर्नाड्योस्त्रीणि त्रीणि दिनानि उदयः शुभः ॥६५॥
उदयनियममुक्त्वाऽस्तनियममाह| शशाङ्केनोदये वायोः सूर्येणास्तं शुभावहम्।उदये रविणा त्वस्य शशिनास्तं शिवं मतम् ॥६६॥
यत्र दिने शशाङ्केन वायोरुदयस्तत्रास्तं सूर्येण शुभावह, यत्र च सूर्येणोदयस्तत्रास्तं शशाङ्केन शुभावहम् ॥६६॥ पूर्वोक्तमेवार्थ त्रिभिः श्लोकैर्विस्तरेणाह
Jan Education.in
For Personal Private Use Only