SearchBrowseAboutContactDonate
Page Preview
Page 712
Loading...
Download File
Download File
Page Text
________________ पश्चमः योगशास्त्रम् ॥३४७॥ स्पष्टाः ॥ ५३ ॥ ५४ ॥ ५५ ॥ ५६ ।। एतेषामेव सूक्ष्मतरं फलमाहशशाङ्करविमार्गेण वायवो मण्डलेष्वमी। विशन्तःशुभदा:सर्वे निष्कामन्तोऽन्यथा स्मृताः।५७ । प्रकाशः। ___ सर्वेऽपि वायवः पुरन्दरादयः शशाङ्कमार्गेण वामेन रविमार्गेण दक्षिणेन प्रविशन्तः शुभावहाः, निःसरन्तस्तु अशुभावहाः ।। ५७ ॥ प्रवेशनिर्गमयोः शुभाशुभत्वे कारणमाहप्रवेशसमये वायुर्जीवो मृत्युस्तु निर्गमे । उच्यते ज्ञानिभिस्तादृक्फलमप्यनयोस्ततः ॥५८॥ ___ स्पष्टः ॥ ५८ ।। इदानी बायोः शुभत्वमशुभत्वं मध्यमत्वं (च) नाडीभेदात् श्लोकद्वयेनाहपथेन्दोरिन्द्रवरुणौ विशन्तो सर्वसिद्धिदौ। रविमार्गेण निर्यान्तौ प्रविशन्तो च मध्यमौ ॥५९॥ || दक्षिणेन विनिर्यान्तौ विनाशायानिलानलौ । नि:सरन्तो विशन्तौ च मध्यमावितरेण तु॥६॥ स्पष्टौ ॥ ५६ ॥ ६० ॥ अथ नाडीरेवाह| इडा च पिङ्गला चैव सुषुम्णा चेति नाडिकाः। शशिसूर्यशिवस्थानं वामदक्षिणमध्यगा:॥१॥ वामगा इडा नाडी शशिनः स्थानं, दक्षिणगा पिङ्गला नाम रवेः स्थान, मध्यमगा सुषुम्णा नाम शिवस्थानम्॥६१॥! एतासु वायुसंचारे फलं श्लोकद्वयेनाह ॥३४७॥ JinEducation in For Personal & Private Use Only worm.jainelibrary.org
SR No.600247
Book TitleYogshastram
Original Sutra AuthorHemchandracharya
Author
PublisherJain Dharm Prasarak Sabha
Publication Year1926
Total Pages786
LanguageSanskrit
ClassificationManuscript
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy