________________
H++i
स्नानुशा-नदानीतादानं द्विराज्यलद्धनम् । प्रतिरूपक्रिया मानान्यत्वं चास्तेयसंश्रिताः ॥६२/
स्तेनाचौरास्तेपामनुज्ञा-हरत ययमिति हरणक्रियायां प्रेरणा, अथवा स्तनापकरणानि कुशिकाकतरिकाघर्षरिकादीनि तेपामर्पणं विक्रयणं वा स्तेनानुज्ञा । अत्र च यद्यपि चौर्य न करोमिन कारयामीत्येवं प्रतिपन्नव्रतस्य स्तेनानुज्ञावतभङ्ग एव, तथापि किमधुना यूयं नियापारास्तिष्टन १. यदि वो भक्तादि नास्ति तदाहं तहदामि, भवदानीतमोपम्य वा यदि विक्रायको न विद्यते तदाऽहं विक्रष्ये, इत्येवंविधवचनैश्चौरान् व्यापारयतः स्वकल्पनया तद्वयापारणं परिहरता व्रतसापक्षस्यासावतिचारः । इति प्रथमोऽतिचार: १ । तथा तच्छब्दन स्तेनपरामर्शः स्तेनैरानीतमाहृतं कनकवस्त्रादि तस्यादानं ग्रहणं मृन्येन मुधिकया वा तदानीतादानं, स्तेनानीतं हि काणक्रयेण मुधिकया वा प्रच्छन्नं गृहंश्चोरो भवति, ततश्चौर्य करणाद्वतभङ्गः; वाणिज्यमेव मया क्रियते न चौरिकेत्यध्यवसायेन व्रतसापेक्षत्वान्न तद्भङ्ग इति भङ्गामङ्गरूपोऽतिचारः। इति द्वितीयः २ तथा द्विषोविरुद्धयो राज्ञोरिति शेषः, राज्य नियमिता भूमिः कटकं वा, तस्य लङ्घनं व्यवस्थाऽतिक्रमः, व्यवस्था च परस्परविरुद्धराज कृतैव, तल्लञ्चनं चान्यतरराज्यनिवासिन इतरराज्ये प्रवेशः, इतरराज्यनिवासिनो वा अन्यतरराज्ये प्रवेशः, द्विराज्यलङ्घनस्य यद्यपि स्वस्वामिना अननुज्ञातस्य सामिजीवादत्तं तित्थयरेणं तहेव य गुरुहिं'
इत्यदत्तादानलक्षणयोगेन तत्कारिणां च चौर्यदण्डयोगेन अदत्तादानरूपत्वागतभङ्ग एव, तथापि द्विराज्यलङ्घनं Ful कुर्वता मया वाणिज्यमेव कृतं न चौर्यमिति भावनया व्रतसापेक्षत्वाल्लोके च चौरोऽयमिति व्यपदेशाभावादतिचा
(१) स्वामिजीवादत्तं तीर्थकरेण तथैव च गुरुभिः ।
in Education International
For Personal & Private Use Only
www.jainelibrary.org