Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपन
वृत्तिविभूषितं योगशास्त्रम्
चतुर्थः प्रकाशः श्लोकः ९३ ॥ ८९४॥
HEENETBHEMORRHEMEICHERCISHERSXEHRIRIKCHRIKRISHCHIKERSIS
पदार्थाभिव्याहारा-ऽर्हद्वचनानुसारा-ऽर्थ्यत्वा-र्थिजनभावग्राहकत्व-देशकालोपपन्नत्व-यत-मित-हितत्वैर्युक्तं याचन-प्रच्छनप्रश्नव्याकरणादिरूपमिति मृषावादपरिहाररूपं सूनृतम् ।
शौचं संयम प्रति निरुपलेपता। सा चादत्तादानपरिहाररूपा। लोभातॊ हि परधनं जिघृक्षन् संयमं मलिनयति । लौकिका अप्याहु:
“सर्वेषामेव शौचानामर्थशौचं परं स्मृतम् ।
योऽर्थेषु शुचिः स शुचिर्न मृद्वारिशुचिः शुचिः॥१॥" [ मनुस्मृतौ ५।१०६] ___ अशुचिर्हि भावकल्मषसंयुक्त इहामुत्र चाशुमं कर्मोपचिनोति, उपदिश्यमानमपि च श्रेयो न प्रतिपद्यते, इत्यदत्तादानपरिहाररूपं शौचम् ।
नवब्रह्मचर्यगुप्तिसनाथमुपस्थसंयमो ब्रह्म 'भीमो भीमसेनः' इति न्यायाद् ब्रह्मचर्यम् । बृहत्त्वाद् ब्रह्मात्मा, तत्र चरणं ब्रह्मचर्यमात्मारामतेत्यर्थः। तदर्थ गुरुकुलसेवनमपि ब्रह्मचर्यमित्यब्रह्मनिवृत्तिरूपं ब्रह्मचर्यम्।
१०सारार्थत्वा०-संपू. विना । सारार्थित्वा०-शां. ॥ "सत्यर्थे भवं वचः सत्यम् । तदननृतम् अपरुषम् अपिशुनम् अनसभ्यम् अचपलम् अनाविलम् अविरलम् अभ्रान्तम् मधुरम् अभिजातम् असन्दिग्धम् स्फुटम् औदार्ययुक्तम् अग्राम्यपदार्थाभिव्याहारम असीभरम् अरागद्वेषयुक्तम् सूत्रमार्गानुसारप्रवृत्तार्थम् अयम् अर्थिजनभावग्रहणसमर्थम् आत्मपरार्थानुग्राहकं निरुपधं देश-कालोप
पन्नम् अनवद्यम् अर्हच्छासनप्रशस्तं यतं मितं याचनप्रच्छनं प्रश्नव्याकरणमिति सत्यधर्मः" इति तत्त्वार्थभाष्ये [९।६]। विशेषाजर्थिभिः सिद्धसेनगणिविरचिता तत्त्वार्थभाष्यटीका विलोकनीया पृ० १९६-१९७॥ २ वाचन०-मु.॥ ३ ब्रह्मगुप्ति-मु.॥
धर्मस्वाख्यातताभावनायां दशविधयतिधर्मवर्णनम्
Jain Education Inter
2ww.jainelibrary.org

Page Navigation
1 ... 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658