Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
| चतुर्थः
प्रकाशः श्लोकः १०५ ॥९२४॥
लोकभावनायां तिर्यग्लोकस्वरूपम्
स्वोपश- वर्णितानिवृत्ति
"द्विधाऽऽय-म्लेच्छभेदात् ते, तत्रार्याः षड्डिधा इह । क्षेत्र-जाति-कुल-कर्म-शिल्प-भाषाविभेदतः ॥ ६६४ ।। विभूषितं
क्षेत्रार्याः पञ्चदशसु जायन्ते कर्मभूमिषु। तत्रेह भारते सार्धपञ्चविंशतिदेशजाः ॥ ६६५॥ योगशास्त्रम्
ते चार्यदेशा नगरैरुपलक्ष्या इमे यथा। राजगृहेण मगधा अङ्गदेशस्तु चम्पया ॥६६६॥ ॥९२४॥
वङ्गाः पुनस्ताम्रलिप्त्या, वाराणस्या च काशयः। काञ्चनपुर्या कलिङ्गाः, साकेतेन च कोसलाः ॥६६७॥ कुरवो गजपुरेण, शौर्येण च कुशार्तकाः। काम्पील्येन च पश्चाला अहिच्छत्रेण जाङ्गलाः ॥६६८॥ विदेहास्तु मिथिलया, द्वारवत्या सुराष्ट्रकाः। वत्साश्च कौशाम्बीपुर्या, मलया भद्रिलेन तु ॥ ६६९ ॥ नान्दीपुरेण सन्दर्भा वरुणाः पुनरच्छ्या । चैराटेन पुनर्मत्स्याः , शुक्तिमत्या च चेदयः ॥ ६७० ॥ दशार्णा मृत्तिकावत्या, वीतभयेन सिन्धवः। सौवीरास्तु मथुरया, सूरसेनास्तु पापया ॥ ६७१ ।। भङ्गया मासपुरीवर्ताः, श्रावस्त्या च कुणालकाः। कोटीवर्षेण लाटाश्च श्वेतव्या केतकार्धकम् ॥ ६७२ ॥ आर्यदेशा अमी एभिनगरैरुपलक्षिताः। तीर्थकच्चक्रभृत्-कृष्ण-बलानां जन्म येषु हि ॥ ६७३॥ म्लेच्छास्तु शाका यवनाः शबरा बर्बरा अपि। काया मुरुण्डा उड्राश्च गोड्राः पक्वणका अपि ।। ६७९ ॥ अरपाकाश्च एणाश्च, रोमकाः पारसा अपि। खसाश्च खासिका डोम्बिलिकाश्च लकुसा अपि ॥ ६८०।। भिल्ला अन्ध्रा बुक्कसाश्च पुलिन्दाः क्रीञ्चका अपि। भ्रमररूताः कुश्चाश्च, चीन-चञ्चुक-मालवाः ।। ६८१॥ द्रविडाश्च कुलक्षाश्च, किराताः कैकया अपि। हयमुखा गजमुखास्तुरगा-जमुखा अपि ॥ ६८२॥
हयकर्णा गजकर्णा अनार्या अपरेऽपि हि। मां येषु न जानन्ति धर्म इत्यक्षराण्यपि ।। ६८३॥" १२ तामलत्ति-मु. विना ।। ३ ०रसि-खं. संपू. हे.॥ ४ चेअ-शां. सं. पू.॥
Jain Education Inter
For Private & Personal Use Only
22ww.jainelibrary.org

Page Navigation
1 ... 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658