Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 621
________________ स्वोvaवृत्ति विभूषितं योगशास्त्रम् ॥ ९३२ ॥ Jain Education Inter पुवेण असोगवणं दक्खिणओ ताण सत्तिवन्नवणं । 'चंपगवणमवरेणुत्तरेण सव्वाण चूअवणं ॥ ९ ॥ पलसमा जोयणदससहस्सपिहुला सहस्समोगाढा । चउससिहस्सुच्चा फलिहमया पुक्खरिणिमज्झे ॥ १० ॥ सोलस दहिमुहगिरिणो अंजणदहिमुहन गोवरितले । जो सयदीह तयद्धवित्थडा दुगसयरिमुच्चा ॥ ११ ॥ बहुविविहरूवरूवग विचित्तविच्छित्तिभत्तिसयकलिया । पत्तेयं जिणभवणा तोरणझयमंगेलाइजुआ ॥ १२ ॥ देवासुरनागसुवण्णनामगा नामसममुरारक्खा । दारा सोलडडुच्चपिहुपवेसा य चैउरो सिं ॥ १३ ॥ १ ०णओ वा सत्तवन्न० - मु. ॥ २ ०गलाणिजुआ-खं. ॥ ३ चउरेसु- मु. ॥ * पूर्वेण अशोकवनं दक्षिणतो वा सप्तपर्णवनम्। चम्पकवनमपरेणोत्तरेण सर्वेषां चूतवनम् ॥ ९ ॥ पल्यसमा योजनदशसहस्रपृथुलाः सहस्रमवगाढाः । चतुःषष्टिसहस्रोच्चाः स्फटिकमयाः पुष्करिणीमध्ये ॥ १० ॥ षोडश दधिमुखगिरयः अखनदधिमुखनगोपरितलेषु । योजनशतदीर्घतदर्धविस्तृतानि द्वासप्ततिमुच्चानि ॥ ११ ॥ बहुविविधरूपरूपकविचित्रविच्छिन्तिभक्तिशतकलितानि । प्रत्येकं जिनभवनानि तोरणध्वजमङ्गलादियुतानि ॥ १२ ॥ देवासुरनागसुपर्णनामकानि नामसमसुरारक्ष्याणि । द्वाराणि षोडशाष्टाष्टोच्च पृथुप्रवेशानि च चत्वारि एषाम् ॥ १३ ॥ For Private & Personal Use Only Baalalalaladddddd चतुर्थः प्रकाशः लोकः १०५ ॥ ९३२ ॥ 5 लोकभावनायां तिर्यग्लोक. स्वरूपम् 10 w.jainelibrary.org

Loading...

Page Navigation
1 ... 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658