Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 627
________________ चतुर्थः लोक स्वोपज्ञ है देशवासिनः सारस्वतादित्यवहयरुणगर्दतोयतुषिताव्याबाधरिष्टाख्या लौकान्तिका देवाः। ततोऽप्युपरि लान्तकः, तन्नामेन्द्रः । वृत्ति- ततोऽप्युपरि महाशुक्रः, तन्नामेन्द्रः । ततोऽप्युपरि सहस्रारः, तन्नामेन्द्रः। ततोऽप्युपरि सौधर्मेशानवच्चन्द्राकारावानत-प्राणतो । प्रकाशः विभूषितं कल्पो, तत्र प्राणतवासी तन्नामा तयोरेक इन्द्रः। ततोऽप्युपरि प्राग्वच्चन्द्राकारावारणा-ऽच्युतो, तत्राच्युतनिवासी तन्नामा श्लोकः १०५ योगशास्त्रम् तयोरेक इन्द्रः । ततः परमहमिन्द्रा देवाः । ॥९३८॥ ॥९३८ ॥ १०याबाधमरुतारिष्टाख्या-मु.॥ २ लोका-शां. हे. विना॥ तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्याः, पूर्वदक्षिणस्यां वह्नयः, दक्षिणस्यामरुणाः, दक्षिणापरस्यां गर्दतोयाः, अपरस्यां तुषिताः, भावनायाम् अपरोत्तरस्यामव्याबाधाः, उत्तरस्यां मरुतः, मध्येऽरिष्टाः। नन्वेवमेते नवभेदा भवन्ति, भाष्यकृता चाष्टविधा इति मुद्रिताः, उच्यते उर्वलोकलोकान्तवर्तिन एतेऽष्टभेदाः सूरिणोपात्ताः, रिधविमानप्रस्तारवर्तिभिनवधा भवन्तीत्यदोषः” इति सिद्धसेनगणिविरचितायां स्वरूपम् तत्त्वार्थभाष्यटीकायाम् पृ० ३०६-३०७ ॥ "पूर्वोत्तरकोणे सारस्वतविमानम् , पूर्वस्यां दिशि आदित्यविमानम् , पूर्वदक्षिणस्यां वह्निविमानम् , दक्षिणस्यामरुणविमानम् , दक्षिणापरकोणे गर्दतोयविमानम् , अपरस्यां दिशि तुषितविमानम् , उत्तरापरस्यामव्याबाधविमानम् , उत्तरस्यामरिएविमानम्" इति दिगम्बराचार्येण अकलङ्कदेवेन विरचिते तत्त्वार्थगजवार्तिके ४।२५॥ इदमप्यत्र बोध्यम्---दिगम्बरपरम्परानुसारे अरिष्ट इति पाठः, श्वेताम्बरग्रन्थेष्वपि तत्त्वार्थटीकादिषु अरिष्ट इति शब्दो यद्यपि मुद्रितः तथापि तत्रत्यवर्णनानुसारेण रिष्ट इति पाठो ग्रन्थकृतां सम्मत इति प्रतिभाति। तत्त्वार्थटीकायाम् ऽरिष्ठ इति अवग्रहस्तु सम्पादककल्पनया मुद्रितो भवेदित्यपि सम्भाव्यते ॥ 10 Jain Education Interesha For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658