Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 626
________________ ९३७॥ "एतेसि णं अटुण्हं कण्हराइणं अट्ठसु उवासंतरेसु अट्ठ लोगंतियविमाणा पण्णत्ता, तंजहा- १ अञ्ची, २ अच्चिमाली, ३ वइरोयणे, ४ पभंकरे, ५ चंदामे, ६ सूरामे, ७ सुक्कामे, ८ सुपतिट्ठामे, ९ मझे रिटामे। कहि णं भंते ! अच्चीविमाणे पण्णत्ते? गोयमा! उत्तरपुरच्छिमेणं । कहि णं भंते! अश्चिमालीविमाणे पण्णते? गोयमा! पुरच्छिमेणं, एवं परिवाडीए नेयव्वं जाव कहिण भंते ! रिटे विमाणे पण्णत्ते? गोयमा। बहुमज्झदेसभागे। एएसु णं अट्ठसु लोगंतियविमाणेसु अट्टविहा लोगंतियदेवा | परिवसंति, तंजहा-सारस्सयमाइच्चा वही वरुणा य गद्दतोया य। तुसिया अब्वाबाहा अग्गिच्चा चेव रिहा य॥१॥" इति भगवतीसूत्रे षष्ठे शतके पञ्चमे उद्देशके सू० २४३ । | "इह चावकाशान्तरवर्तिवष्टासु अञ्चिःप्रभृतिषु विमानेषु वाच्येषु यत् कृष्णराजीनां मध्यभागवर्ति रिष्टं विमानं नवम मुक्तं तद्विमानप्रस्तावादवसेयम्।" इति अभयदेवसूरिविरचितायां भगवतीसूत्रवृत्तौ। तत्त्वार्थसूत्रस्य दिगम्बरसम्मतपाठपरम्पमरायां "ब्रह्मलोकालया लौकान्तिकाः ४।२४। सारस्वता-ऽऽदित्य-वह्नयरुण-गर्दतोय-तुषिता-ऽव्यायाधा-ऽरिष्टाश्च ४।२५" इति पाठः। श्वेताम्बरसम्मतपाठपरम्परायां तु “ब्रह्मलोकालया लो(लौ-प्रत्यन्तरे)कान्तिकाः ४।२५। सारस्वता-ऽऽदित्य-चह्नयरुण गर्दतोय-तुषिता-ऽव्यावाध-मरुतोऽरिष्टाश्च (-ऽव्याबाधा-अरिष्टा मरुतः-प्रत्यन्तरे) ४।२६” इति पाठः। “ब्रह्मलोकालया लोकाकन्तिकाः ४।२५। ब्रह्मलोकालया एव लोकान्तिका भवन्ति, नान्यकल्पेषु, नापि परतः। ब्रह्मलोकं परिवृत्याष्टासु दिक्ष अष्टविकल्पा भवन्ति। तद्यथा-सारस्वताऽऽदित्य-वह्नयरुण-गर्दतोय-तुषिता-ऽव्यायाध-मरुतो-ऽरिणाश्च । एते सारस्वतादयोऽधविधा देवा ब्रह्मलोकस्य पूर्वोत्तरादिषु दिक्षु प्रदक्षिणं भवन्ति यथासङ्ख्यम्। तद्यथा-पूर्वोत्तरस्यां दिशि सारस्वताः, पूर्वस्यामादित्या इत्येवं, शेषाः" इति ससूत्रे तत्त्वार्थसूत्रभाष्ये पाठः। "ब्रह्मलोकं परिवृत्य अष्टासु दिक्षु अष्टविकल्पा भवन्ति। अत्र दिग्ग्रहणं सामान्येन के दिग्विदिक्प्रतिपत्त्यर्थम् । ब्रह्मलोकाधोव्यवस्थितरिएविमानप्रस्तारवर्तिन्योऽक्षपाटकसंस्थिता अरुणवरसागरे समुद्भता अतिवहलतमःकायप्रभवाः कृष्णराज्योऽष्टौ भवन्ति यासां मध्येन प्रयान् देवोऽप्येकः संक्षोभमापद्यतेति। तत्र द्वयोर्द्वयोः कृष्णराज्योर्मध्यभागे पते भवन्ति। ........."विमानसाहचर्याद देवानां सारस्वतादिसंज्ञाः। एते सारस्वतादयोऽष्टविधा देवा इत्यादि सुगमम् । पूर्वो For Private & Personal Use Only O वन्तिण गर्दतोय-तुषिता अल्पेषु, नापि परतः । २६ ” इति पा ॥९३७॥ Jain Education Internal Onlyww.jainelibrary.org

Loading...

Page Navigation
1 ... 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658