Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञ
चतुर्थः
वृत्ति
विभूषितं पोगशास्त्रम्
॥९६६॥
HEREHEREHEHICHCHCHEMEHEIGHBICHEIGHBHECHCHEMEHEHEHENSHOR
नवम्यां यथा" दोच्चा वि एरिस चिय बहिआ गामाइआण नवरं तु ।
प्रकाशः “ उक्कड लगंडसाई दंडाययउ व्व ठाइत्ता ॥२॥" [पञ्चाशके १८३१६]
श्लोको दशम्यां यथा
१३५-१३६ "तचा वि एव नवरं ठाणं तु तस्स होइ गोदोही । वीरासणमहवा वी ठाइज वि अंगखुज्जो उ ॥ ३ ॥" [ पञ्चाशके १८३१७ ] ॥ १३४ ।।
सध्यानसाधइदानीमासनानां यथा ध्यानसाधनत्वं भवति तथा श्लोकद्वयेनाह
नोपयोगिसुखासनसमासीनः सुश्लिष्टाधरपल्लवः ।
नामा
सनानां नासाग्रन्यस्तदृग्द्वन्द्वो दन्तैर्दन्तानसंस्पृशन् ॥१३५॥
स्वरूपम् प्रसन्नवदनः पूर्वाभिमुखो वाप्युदगमुखः ।
अप्रमत्तः सुसंस्थानो ध्याता ध्यानोद्यतो भवेत् ॥ १३६ ॥ १ द्वितीयापि ईदृशी एव बहिस्तादेव प्रामादीनां नवरं तु। उत्कटुको लगण्डशायी दण्डायतको वा स्थित्वा ।।
२ दंडाइयउ-हे.॥ ३ तृतीयापि एवं नवरं स्थानं तु तस्य भवति गोदोहिका। वीरासनमथवापि तिष्ठेत् अपि आम्र-1 कुजस्तु॥ ४ ठाणं तं तस्स-खं.हे.॥
Jain Education Inter
For Private & Personal Use Only
alww.jainelibrary.org

Page Navigation
1 ... 653 654 655 656 657 658