Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 649
________________ स्वोपज्ञवृत्ति विभूषितं योगशास्त्रम् ॥ ९६० ॥ Jain Education Interna अथ वीरासनम्- वामोंऽह्रिर्दक्षिणोरूर्ध्वं वामोरूपरि दक्षिणः । क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ॥ १२६ ॥ 1 बामऽह्निर्वामपादो दक्षिणोरोरूर्ध्वं वामस्य चोरोरुपरि दक्षिणोऽह्निर्यत्र क्रियते तद्वीराणां तीर्थकरप्रभृतीनामुचितम् न कातराणाम्, वीरासनं स्मृतम् । अग्रहस्तन्यासः पर्यङ्कवत् । इदं पद्मासनमित्येके । एकस्यैव पादस्य ऊरावारोपणेऽर्धपद्मासनम् ।। १२६ ॥ अथ वज्रासनम्- मित्यन्ये ।। १२७ ।। पृष्ठे वज्राकृतीभूते दोर्भ्यां वीरासने सति । गृहणीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं तु तत् ॥ १२७ ॥ उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दोर्भ्यां पादयोर्यत्राङ्गुष्ठौ गृह्णीयात् तद् वज्रासनम् । इदं वेतालासन १ दक्षिणोरूर्ध्व-मु. For Private & Personal Use Only Baaladala mall-bol: प्रकाशः १२६-१२७ ॥ ९६० ॥ ध्यानसाध नोपयोगि deeeeeeeeeeel © स्वरूपम् ww.jainelibrary.org

Loading...

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658