Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्ति
विभूषितं योगशास्त्रम्
॥ ९६० ॥
Jain Education Interna
अथ वीरासनम्-
वामोंऽह्रिर्दक्षिणोरूर्ध्वं वामोरूपरि दक्षिणः ।
क्रियते यत्र तद्वीरोचितं वीरासनं स्मृतम् ॥ १२६ ॥
1
बामऽह्निर्वामपादो दक्षिणोरोरूर्ध्वं वामस्य चोरोरुपरि दक्षिणोऽह्निर्यत्र क्रियते तद्वीराणां तीर्थकरप्रभृतीनामुचितम् न कातराणाम्, वीरासनं स्मृतम् । अग्रहस्तन्यासः पर्यङ्कवत् । इदं पद्मासनमित्येके । एकस्यैव पादस्य ऊरावारोपणेऽर्धपद्मासनम् ।। १२६ ॥
अथ वज्रासनम्-
मित्यन्ये ।। १२७ ।।
पृष्ठे वज्राकृतीभूते दोर्भ्यां वीरासने सति ।
गृहणीयात् पादयोर्यत्राङ्गुष्ठौ वज्रासनं तु तत् ॥ १२७ ॥
उक्तस्वरूपे वीरासने सति पृष्ठे वज्राकाराभ्यां दोर्भ्यां पादयोर्यत्राङ्गुष्ठौ गृह्णीयात् तद् वज्रासनम् । इदं वेतालासन
१ दक्षिणोरूर्ध्व-मु.
For Private & Personal Use Only
Baaladala
mall-bol:
प्रकाशः
१२६-१२७
॥ ९६० ॥
ध्यानसाध
नोपयोगि
deeeeeeeeeeel
©
स्वरूपम्
ww.jainelibrary.org

Page Navigation
1 ... 647 648 649 650 651 652 653 654 655 656 657 658