Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
वृत्तिविभूषितं योगशास्त्रम्
॥ ९४०॥
लोक
एवं विमानानां चतुरशीतिर्लक्षाः सप्तनवतिश्च सहस्राणि त्रयोविंशानीति। विजयादिषु चतुर्खनुत्तरविमानेषु द्विचरमा देवाः।।
चतुर्थः सर्वार्थसिद्धे त्वेकचरमाः।
प्रकाशः ___एतेषु च सौधर्मादारभ्य सर्वार्थसिद्धं यावद्देवाः स्थित्या प्रभावेण सुखेन दीप्त्या लेश्यया विशुद्धया इन्द्रियविषयेण
श्लोकः १०५ अवधिज्ञानविषयेण च पूर्वपूर्वेभ्य उत्तरोत्तरेऽधिकाः, गत्या शरीरेण परिग्रहेणाभिमानेन च हीनहीनतराः। उच्छ्रासः ॥ ९४०॥ सर्वजघन्यस्थितीनां भवनपत्यादीनां देवानां सप्तस्तोकान्ते, आहारश्वतुर्थान्ते । पल्योपमस्थितीनामन्तर्दिवसस्योच्छ्रासः, दिवसपृथक्त्वतश्चाहारः। यस्य यावन्ति सागरोपमाणि तस्य तावत्स्वर्धमासेपूच्छ्रासः, तावत्स्वेव वर्षसहस्रेष्वाहारः। देवाश्च सद्वेदनाः । प्रायेण भवन्ति, यदि चासद्वेदना भवन्ति ततोऽन्तर्मुहूर्तमेव, न परतः।
भावनायाम्
उर्वलोक___उत्पत्तिर्देवीनामा ईशानात् , गमनं च आ अच्युतात् । तापसानामा ज्योतिष्कादुत्पत्तिः। आ ब्रह्मलोकाचरकपरिबाज
स्वरूपम् कानाम् । पञ्चेन्द्रियतिरश्वामा सहस्रारात्। मनुष्यश्रावकाणामा अच्युतात् । मिथ्यादृष्टीनां प्रतिपन्नजिनलिङ्गानां यथोक्तसामाचारीपरिपालकानामा नवमग्रैवेयकात् । चतुर्दशपूर्वधराणां ब्रह्मलोकादूर्ध्वमा सर्वार्थसिद्धात् । अविराधितव्रतानां साधूनां श्रावकाणां च जघन्येन सौधर्मे । ___भवनवास्यादयो देवा आ ऐशानात् कायमवीचाराः। ते हि संक्लिष्टकर्माणो मनुष्यवन्मैथुनसुखमनुप्रलीयमानास्तीत्रानुशयाः कायसंक्लेशजं सर्वाङ्गीणं स्पर्शसुखमवाप्य प्रीतिमुपलभन्ते इति। शेषाः स्पर्श-रूप-शब्दप्रवीचारा द्वयोर्द्वयोः, चतुर्प
१ हीना हीनतरा:-खं.॥ २ ईशानात्-मु.॥ ३ इति-नास्ति खं.॥
Jain Education Internal
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658