Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
स्वोपज्ञवृत्ति
विभूषितं
योगशास्त्रम्
॥ ९५४ ॥
Jain Education Internal
“ निच्चं चिअ जुवइ-पनू-नपुंसग-कुसीलवज्जियं जइणो । ठाणं विअणं भणिअं विसेसओ झाणकालम्मि ॥ १ ॥ थिरकयजोगाणं पुण मुणीण झाणे सुनिच्चलमणाणं । गामम्मि जाणे सुन्नेऽरणे व न विसेसो ॥ २ ॥ तो जत्थ समाहाणं होइ मणो-वयण-कायजोगाणं ।
ओरोहरहिओ सो देसो झायमाणस्स ॥ ३ ॥ " [ ध्यानशतके गा० ३५-३७]
स्थानग्रहणेन कालोऽप्युपलक्ष्यते । यदाह
“कालो वि सोच्चिय जहिं जोगसमहाणमुत्तमं लहइ ।
न उ दिवसनिसावेलाए निअमणं झाइणो भणिअं ॥ १ ॥
"
[ ध्यानशतके गा० ३८ ]
१ नित्यमेव युवति-पशु-नपुंसक - कुशीलवर्जितं यतेः । स्थानं विजनं भणितं विशेषतो ध्यानकाले । स्थिरकृतयोगानां पुनर्मुनीनां ध्याने सुनिश्चलमनसाम् । ग्रामे जनाकीर्णे शून्येऽरण्ये वा न विशेषः ॥ ततो यत्र समाधानं भवति मनोवचनकाययोगानाम् । भूतोपरोधरहितः स देशो ध्यायतः || २ जो जस्थ - खं. ॥ ३ कालोऽपि स एव यत्र योगसमाधानमुत्तमं लभते । न तु दिवसनि शावेलाया नियमनं ध्यायिनो भणितम ॥
awasee
चतुर्थः
प्रकाशः
श्लोकः १२३
।। ९५४ ।।
5
ध्यानोप
योगि
स्थान
| स्वरूपम्
10
www.jainelibrary.org

Page Navigation
1 ... 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658