Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 619
________________ स्वोपशवृत्तिविभूषितं योगशास्त्रम् ॥ ९३० ॥ Jain Education Inter aaaaaaaaaak पूज्यानां जिनानामायतनेषु प्रमुदितमनसोऽष्टाहिकीः पूजाः कुर्वन्ति । इह चाञ्जनेषु ( ४ ) दधिमुखेषु (१६) च विंशतिर्जिनायतनानि, रतिकरेषु द्वात्रिंशत् । एवं गिरिशिखरेषु द्विपञ्चाशत् । राजधानीषु द्वात्रिंशजिनायतनानि, केचित्तु षोडश मन्यते । एतदर्थसंवादिन्यो गाथाः -- 'जोयणकोडिसयतिसङ्घचउरी सीलक्खवलयविक्खंभो । अहमदीवो नंदीसरोऽत्थि सह विलसिरसुरोहो ॥ १ ॥ तत्थ हु मज्झे चउरो दिसासु अंजणगिरी गवलवन्ना । जोयणसहस्स चुलसी मूसिया सहसमवगाढा || २ || 66 भूमितले दस सहसा (१००००) चउनउइ सया च (९४००) सहसमुवरितले (१०००) । पिहुला अडवीसंसत्तिगं (३) दसंसो वै खयवुड्ढी || ३ | ५ य क्षय० - मु. ॥ १० हिकीपूजा:- संपू. सु. । ०हिकी पूजा हे । हिकीपूजां खं. ॥ २ ०सी० - संपू. हे ॥ ३ तत्थ मज्झे-मु. ॥ ४ व शां. खं । य-मु. ॥ दृश्यतां स्थानाङ्गवृत्तौ पृ० २३१ B पं० ११ ।। योजनकोटिशतत्रिषष्टिचतुरशीतिलक्षवलयविष्कम्भः । अष्टमद्वीपो नन्दीश्वरोऽस्ति सदा विलसत्सुरौघः ॥ १ ॥ तत्र हु मध्ये चत्वारो दिक्षु अञ्जनगिरयो गवलवर्णाः । योजनसहस्रचतुरशीतिमुच्छ्रिताः सहस्रमवगाढाः ॥ २॥ भूमितले दश सहस्राः चतुर्नवतिः शतानि च सहस्रमुपरितले । पृथुला अष्टाविंशांशत्रिकं दशांशश्च क्षयवृद्धी ॥ ३ ॥ * For Private & Personal Use Only heleelacier aererere चतुर्थः प्रकाशः श्लोकः १०५ ॥ ९३० ॥ 5 लोक भावनायां तिर्यग्लोक स्वरूपम् 10 15 w.jainelibrary.org

Loading...

Page Navigation
1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658