Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 614
________________ ॥९२५॥ सेयविया वि य नयरी केअयअद्धं च २६ आरिअं भणिअं । जत्थोप्पत्ति जिणाणं चक्कीणं राम-कण्हाणं ॥६॥ शक-यवनादयस्तु म्लेच्छाः । तद्यथा संग-जवण-सबर-बब्बर-काय-मुरुडोड-गोड-पक्कणया। अरवाग-हूण-रोमस-पारस-खस खासिआ चेव ॥ १ ॥ डुम्बिलिअ-उस-बुक्कस भिल्लंघ-पुलिंद-कुंच-भमररुआ। कुंचा य चीण-चंचुअ-मालव-दमिला कुलक्खा य ॥ २ ॥ केकय किराय हेयमुह गयमुह तह तुरग-मेंढगमुहा य । हयकण्णा गयकण्णा अण्णे अ अणारिआ बहवे ॥३॥ १ सेअविआ-शां.। सेअवीआ-हे.॥ २ जत्थोपत्ति-संपू. हे.॥ ३ इमाश्चतस्रो गाथाः सूत्रकृताङ्गवृत्तौ पृ० १२३, २७७] अपि उद्धताः। प्रवचनसारोद्धारेऽपि [गा० १५८३-१५८६] संगृहीताः। “शकाः यवनाः शबराः बर्बराः कायाः मुरुण्डाः उड्डा: गौडाः पक्कणगाः अरवागाः हणाः रोमकाः पारसाः खसाः खासिकाः दुम्बिलकाः लकुशाः बोकसाः बोक्कशाः भिल्लाः अन्ध्राः पुलिन्द्राः कुञ्चाः भ्रमररुचाः कोर्पकाः चीनाः चञ्चुकाः मालवा द्रविडाः कुलाघोंः केकयाः किराताः हयमुखाः खरमुखाः गजमुखाः |तुरङ्गमुखाः मिण्ढकमुखाः हयकर्णा गजकर्णाश्चेत्येते देशा अनार्याः " " अपरेऽपि एवंप्रकारा बहवोऽनार्या देशाः प्रश्नव्याकर WATCHCHHETRIEVEMEHEREHEHENRICHEICHERRICHEHEHEHRTEHRIST ॥९२५॥ Jain Education Inteze For Private & Personal Use Only |www.jainelibrary.org

Loading...

Page Navigation
1 ... 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658