Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
।। ९२३ ॥
Jain Education Interna
बारवई असुरट्ठा ११ मिहिल विदेहा य १२ वच्छ कोसंबी १३ । नंदिपुरं संडिल्ला १४ भद्दिलपुरमेव मलया य १५ ।। ३ ।। वइराड मच्छ १६ वरणा अच्छा १७ तह मित्तियावइ दसण्णा १८ ।
सुत्तीमई य चेदी १९ वीअभयं सिंधुसोवीरा २० ॥ ४ ॥
महुरा य सरसेणा २१ पावा भंगी अ २२ मासपुरि बट्टा २३ । साथी कुणाला २४ कोडीवरिसं च लाढा य २५ ॥ ५ ॥
१ वीरभयं - मु. विना ।।
द्वारवती नगरी, सुराष्ट्रो देशः । मिथिला नगरी, विदेहा जनपदः । वत्सा देशः, कौशाम्बी नगरी । नन्दिपुरं नगरम्, शण्डिल्यो शाण्डिल्या वा देशः । भद्दिलपुरं नगरम्, मलया देशः । वैराटो देशः, वत्सा राजधानी । अन्ये तु वत्सा देशः, वैराटं पुरं नगरमित्याहुः । वरुणा नगरम्, अच्छा देश: । अन्ये तु वरुणेषु अच्छपुरीत्याहुः । तथा मृत्तिकावती नगरी, दशार्णो देश । शुक्तिमती नगरी, चेदयो देशः । वीतभयं नगरम्, सिन्धुसौवीरा जनपदः । मथुरा नगरी, सूरसेनाख्यो देशः । पापा नगरी भङ्गयो देशः । मासपुरी नगरी, वर्तो देशः । अन्ये त्वाहुः - चेदिषु सौक्तिकावती, वीतभयं सिन्धुषु, सौवीरेषु मथुरा, सूरसेनेपु पापा, भङ्गिषु मासपुरीवट्टेति । तदतिव्यवहृतम्, परं बहुश्रुतसम्प्रदायः प्रमाणम्। तथा श्रावस्ती नगरी, कुणाला देशः । कोटी वर्ष नगरम्, लाढा देशः। श्वेतम्बिका नगरी, केकयजनपदस्यार्धम् । एतावदर्धषड्विंशतिजनपदात्मकं क्षेत्रमा भणितम् । कुत इत्याह- जत्थुष्पत्तीत्यादि । यस्मादत्र एतेषु अर्धषड्विंशतिसङ्घयेषु जनपदेषु उत्पत्तिर्जिनानां तीर्थकराणां चक्रिणां चक्रवर्तिनां रामाणां बलदेवानां कृष्णानां वासुदेवानां च तत आर्यम्” इति सिद्धसेनसूरिविरचितायां प्रवचनसारोद्धारवृत्तौ ॥ | त्रिषष्टिशलाकापुरुषचरिते द्वितीये पर्वणि तृतीये सर्गे आर्यदेशानां म्लेच्छदेशानां च नामानि आचार्यश्री हेमचन्द्रसूरिभिरित्थं
For Private & Personal Use Only
S
10
॥ ९२३ ॥
vjainelibrary.org

Page Navigation
1 ... 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658