Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
चतुर्थः
वृत्ति
लोक
स्वोपज्ञ
पावा य चंडकम्मा अणारिआ निधिणा निरणुतावा । धम्मो त्ति अक्खराइं जत्थ न नजंति सिविणे वि ॥ ४ ॥
प्रकाशः विभूषितं
श्लोकः १०५ योगशास्त्रम् तथाऽन्तरद्वीपजा अपि म्लेच्छाः। अन्तरद्वीपाच षट्पञ्चाशत् । तद्यथा--
॥९२६॥ हिमवतः प्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतसृषु त्रीणि योजनशतानि लवणजलधिमवगाह्य पूर्वोत्तरस्यां । ॥ ९२६॥
दिशि योजनशतत्रयायामविष्कम्भः प्रथमोऽन्तरद्वीपः एकोरुकाभिधानः स्थितः, स चैकोरुकपुरुषाणामधिवासः, द्वीपनामतश्च । पुरुषनामानि, पुरुषास्तु सर्वाङ्गोपाङ्गसुन्दरा नैकोरुका एव, एवं शेषा अपि । दक्षिणपूर्वस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भ आभाषिकपुरुषाधिवासः आभाषिकोऽन्तरद्वीपः। तथा दक्षिणापरस्यां त्रीणि योजन
भावनायां
तिर्यग्लोक१ पाव य चंडदंडा-खं.। पावा य चंडकम्मा-मु.॥ २ निरणुकंपा-शां. खं. हे.॥ ३ सुविणे वि न नजए ताण-मु.॥
स्वरूपम् ४ सुविणे वि-खं.॥ ५ वासः प्रथम आभा०-मु.॥ हणादिग्रन्थोक्ता विज्ञेयाः । ... एते सर्वेऽप्यनार्यदेशाः पापाः ......" चण्डं कोपोत्कटतया रौद्राभिधानरसविशेषप्रवर्तितत्वा
दतिरौद्रं कर्म समाचरणं येषां ते चण्डकर्माणः . .. निघृणाः ...."निरनुतापिनः ." येषु धर्म इत्यक्षराणि स्वप्नेऽपि सर्वथा न शायन्ते" इति सिद्धसेनसूरिविरचितायां प्रवचनसारोद्धारवृत्ती॥ ४ मुरंडो-संपू०॥ ५ रोमय-शां. । गोमय-शां.॥ ६ डुविलिअ-संपू.॥ ७०रुअं-शां. ॥ ८ कापोअ चीण-मु.॥ ९ दविडा-मु.॥ १० कुलत्था-मु.॥ 'क्खा' इत्यस्य अधस्तात् | |'ग्या' इति हे० मध्ये लिखितमस्ति॥ ११ केकय-खं. संपू. हे.॥ १२ हयमुह खरमुह गयतुरगमढपमुहा य । -मु.॥ १३ अन्ने है य अ अणा-मु.॥
Jain Education Intel
For Private & Personal Use Only
Hirww.jainelibrary.org

Page Navigation
1 ... 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658