Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 584
________________ ।। ८९५ ॥ Jain Education Interna नास्य किञ्चनं द्रव्यमस्तीत्यकिञ्चनः, तस्य भावोऽकिञ्चनता । उपलक्षणं चैतत् तेन शरीर-धर्मोपकरणादिष्वपि निर्ममत्वमकिञ्चनत्वम् । शरीरमपि धारयन्तो मुनयो निर्ममत्वात् तत्परिग्रहरहिता भोजनादिकमपि संयमयात्रार्थं शकटाक्षलेप नवत् कुर्वन्ति, न मूर्च्छया । उपकरणमपि च रजोहरणादिकं संयमरक्षार्थं वस्त्र पात्रादिकं तु संयमशरीर परित्राणार्थं धारयन्ति, न पुनर्लोभादिना इति निष्परिग्रहा एव । इति परिग्रहपरिहाररूपाऽकिञ्चनता । तप उक्त निर्वचनम्, उक्तस्य संयमादेर्वक्ष्यमाणस्य च क्षान्त्यादेः संवर- हेतोर्धर्मस्य मध्ये पठितम्, संवर- निर्जराहेतुत्वात् तच्च द्वादशप्रकारं पूर्वमुक्तम् । प्रकीर्णकं चेदमनेकविधम्, तद्यथा - यवमध्यं वज्रमध्यं च चान्द्रायणं कनक- रत्न- मुक्तावल्यस्तिस्रः सिंहविक्रीडिते द्वे, सप्तसप्तमिकाद्याः प्रतिमाश्चतस्रः, सर्वतोभद्रम्, भद्रोत्तरम्, आचाम्लवर्धमानमित्येवमादि । तथा द्वादश भिक्षुप्रतिमा मासिक्याद्या आ सप्तमासिक्याः सप्त सप्तरात्रिक्यस्तिस्रः, अहोरात्रिकी, एकरात्रिकी च । क्षान्तिः क्षमा शक्तस्याशक्तस्य वा सहनपरिणामः, सा च क्रोधनिमित्तस्यात्मनि भावाभावचिन्तनात्, क्रोधदोषचिन्तनात्, बालस्वभाव चिन्तनात् स्वकृतकर्मफलाभ्यागमचिन्तनात्, क्षमागुणानुप्रेक्षणाच्च । , तत्र येन दोषेण मामाक्रोशति परः स दोषो मयि यद्यस्ति तदस्य सद्भूतमर्थ प्रकाशयतः कोऽपराध: ? । अथ नास्ति, तर्हि मृषाऽसौ वदतीति भावाभावचिन्तनात् क्षमितव्यमेव, यदाह- " आक्रुष्टेन मतिमता तत्त्वार्थविचारणे मतिः कार्या । यदि सत्यं कः कोपः स्यादनृतं किं नु कोपेन ॥ १ ॥ "1 १ किञ्चनद्रव्य० - मु. ॥ २ ०दिक व संयम० - मु. । ३ भावविचिन्तनात् - मु. ॥ [ ] 10 ।। ८९५ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658