Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥९०३॥
un
वेदशास्त्रपराधीनबुद्धयः सूत्रकण्ठकाः। न लेशमपि जानन्ति धर्मरत्नस्य तत्त्वतः॥३॥ गोमेध-नरमेधा-ऽश्वमेधाद्यध्वरकारिणाम । याज्ञिकानां कुतो धर्मः पाणिधातविधायिनाम् ॥ ४॥ अश्रद्धेयमसद्भूतं परस्परविरोधि च। वस्तु प्रलपतां धर्मः कः पुराणविधायिनाम् ॥५॥ असद्भूतव्यवस्थाभिः पराद् द्रव्यं जिघृक्षताम् । मृत्पानीयादिभिः शौचं स्मातादीनां कुतो ननु ? ॥ ६॥ ऋतुकाले व्यतिक्रान्ते भ्रणहत्याविधायिनाम । ब्राह्मणानां कुतो ब्रह्म ब्रह्मचर्यापलापिनाम् ॥ ७॥ अदित्सतोऽपि सर्वस्वं यजमानाजिघृक्षताम। अर्थार्थे त्यजतां प्राणान् काऽऽकिञ्चन्यं द्विजन्मनाम् ? ॥ ८॥ दिवसे च रजन्यां च मुखमापृच्छय खादताम् । भक्ष्याभक्ष्याविवेकानां सौगतानां कुतस्तपः ? ॥ ९॥ मृद्वी शय्या प्रातः पेया मध्ये भक्तं सायं पानम् । द्राक्षाखण्डं रात्रेमध्ये शाक्योपज्ञः साधुधर्मः॥ १० ॥ खल्पेष्वप्यपराधेषु क्षणात् शापं प्रयच्छताम् । लौकिकानामृषीणां न क्षमालेशोऽपि दृश्यते ॥ ११ ॥ जात्यादिमददुर्वृत्तपरिनर्तितचेतसाम् । क्व मार्दवं द्विजातीनां चतुराश्रमवर्तिनाम् ॥ १२ ॥ दम्भसंरम्भगर्भाणां बकवृत्तिजुषां बहिः। भवेदार्जवलेशोऽपि पाषण्डव्रतिनां कथम् ? ॥ १३ ॥ गृहिणी-गृह-पुत्रादिपरिग्रहवतां सदा। द्विजन्मनां कथं मुक्तिोमैककुलवेश्मनाम् ? ॥ १४ ॥ अरक्तद्विष्टमूढानां केवलज्ञानशालिनाम् । ततो भगवतामेषा धर्मस्वाख्याततार्हताम् ॥ १५ ॥ रागाद् द्वेषात् तथा मोहाद् भवेद् वितथवादिता। तदभावे कथं नामाऽर्हतां वितथवादिता ? ॥ १६ ॥ १ भक्षताम्-मु.॥ २ साधुर्धर्म:-हे. मु.॥ ३०गर्तानां-खं.॥ ४ पाषण्डि०-शां.॥ ५ वितथा वादिता-शां. खं.॥
॥९०३॥
Jain Education Inter
For Private & Personal use only
Relww.jainelibrary.org

Page Navigation
1 ... 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658