Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 606
________________ ॥ ९१७॥ हैमवते रोहितांशा-रोहिते, हरिवर्षे हरिकान्ता-हरिते, महाविदेहे शीता-शीतोदे, रम्यके नारी-नरकान्ते, हैरण्यवते सुवर्णकूला-रूप्यकूले, ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिंधू यथोत्तरं द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीता-शीतोदाभ्यामर्वाक् । ते तु प्रत्येक द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः-मु.। एतेषु हे. पाठोऽस्माभिर्मूले स्वीकृतोऽस्ति । "गङ्गासिन्धूरोहिद्रोहितास्याहरिद्धरिकान्तासीतासीतोदानारीनरकान्तासुवर्णकूलारूप्यकूलारक्तारक्तोदासरितस्तन्मध्यगाः। ३। २०। द्वयोद्धयोः पूर्वाः पूर्वगाः ३।२१। शेषास्त्वपरगाः । ३। २२। चतुर्दशनदीसहस्रपरिवृता गङ्गासिन्ध्वादयो नद्यः । ३।२६।” इति दिगम्बरपरम्परासम्मते तत्त्वार्थसूत्रे पाठः॥ श्वेताम्बरपरम्परायां त्वेतानि सूत्राणि नैव सन्ति तत्त्वार्थसूत्रे ॥ | "गङ्गा ......... पूर्वाभिमुखी, ......। सिन्धू ...... पश्चिमाभिमुखं गच्छति। ........" रोहितांशा ........ 'पश्चिमाभिमुखं परावर्तते। .........रक्ता ...... पूर्वेण। रक्तवती अपरेण .........। सुवर्णकूला ...... पूर्वदिग्भागेनोदधि समवगाढा ........."। रोहिता ......... पूर्वाभिमुखं परावर्तते .......... | हरिकान्ता ......... पश्चिमाभिमुखं परावर्तते ........ | | रूप्यकूला ...... पश्चिमदिग्भागेनोदधिं लवणसमुद्र गता। नरकान्तापि ....... पूर्वदिग्भागेन समुद्रमाधिगता। ..... हरिसलिला......... पूर्वदिग्भागेन लवणसमुद्र प्राप्ता। ........."शीतोदा ........... पश्चिमदिग्भागेन उदधिं लवणसमुद्रमनुप्राप्ता। शीता ..... पूर्वेण दिग्भागेन लवणसमुद्रमभ्येति। ... नारीकान्ता . . पश्चिमाभिमुखं परावर्तते।” इति कमलयगिरिसूरिविरचितायां बृहत्क्षेत्रसमासटीकायाम् पृ० ९२-१०७, गा० २१२-२५१ ॥ ॥९१७॥ Jain Education Inter For Private & Personal Use Only Salww.jainelibrary.org

Loading...

Page Navigation
1 ... 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658