Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 607
________________ चतुर्थः स्वोपश वृत्तिविभूषितं योगशास्त्रम् ॥९१८॥ नदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू । यथोत्तरं द्विगुण-द्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीता-शीतोदाभ्यामक्।ि ते तु प्रत्येकं । द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः। प्रकाशः तत्र भरतक्षेत्रं विष्कम्भतः पञ्च योजनशतानि षड्विंशानि एकोनविंशतीभागीकृतस्य योजनस्य पड् भागाः, तद्- श्लोकः १०५ द्विगुणद्विगुणविष्कम्भा यथोत्तरं वर्षधर-वर्षा विदेहान्ताः। उत्तरा दक्षिणतुल्याः । विदेहेषु निषधस्योत्तरतो मेरोदक्षिणतो विद्युत्मभ-सौमनसाभ्यां पश्चिमपूर्वाभ्यां निषध-मेन्तर्वर्तिभ्यां गजदन्ताकृतिभ्यां पर्वताभ्यामावृताः शीतोदाभिन्नह्रदपञ्चकोभयपार्श्वव्यवस्थितैर्दशमिर्दशमिः काञ्चनपर्वतैर्विराजिताः शीतोदानदीपूर्वापरकूलस्थिताभ्यां योजनसहस्रोच्चाभ्यां तावदधोविस्तृताभ्यां तदोपरिविस्तृताभ्यां च विचित्रकूट-चित्रकूटाभ्यां शोभिताश्च है भावनायां देवकुरवः विष्कम्भेणैकादश योजनसहस्राणि अष्टौ च शतानि द्विचत्वारिंशानि । तियग्लोकमेरोरुत्तरतो नीलादक्षिणतो गन्धमादन-माल्यवत्पर्वताभ्यां गजदन्ताकृतिभ्यां मेरु-नीलान्तरस्थाभ्यामावृताः शीतानदी स्वरूपम् विभिन्नह्रदपञ्चकोभयपार्श्वस्थितकाञ्चनपर्वतशतेन शीतानद्युभयकूलस्थाभ्यां काञ्चनाभ्यां यमकपर्वताभ्यां विचित्रकूट-चित्रकूटमानाभ्यां च विराजिता उत्तराः कुरवः । देवकुरूत्तरकुरुभ्यः पूर्वतः पूर्वविदेहाः, पश्चिमतोऽपरविदेहाः। पूर्वविदेहेषु चक्रवर्तिविजेतव्या नदी-पर्वतविभक्ताः परस्परमगम्याः षोडश विजयाः, एवमपरविदेहेष्वपि ॥ १०न्तव०-संपू.॥ २ ०दानदीभिन्न-मु.॥ BHEHCHEHEREHENRICHEMOIREMIEREHEIGHCHCHEICHEREHENSIBHBIEl Jain Education Inter For Private & Personal Use Only Jww.jainelibrary.org

Loading...

Page Navigation
1 ... 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658