Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
चतुर्थः
स्वोपज्ञ-
वृत्तिविभूषितं योगशास्त्रम्
KEHARSICHEMISHRSHIRKHEREHERENCHEHREHEHERE
पद्मानि दशयोजनावगाहानि। तन्निवासिन्यः क्रमेण श्री-ही-धृति-कीर्ति-बुद्धि-लक्ष्म्यः पल्योपमस्थितयः सामानिक-पारि
मा पद्या-ऽऽत्मरक्षा-ऽनीकपरिवृताः।
प्रकाश तत्र भरते गङ्गासिन्धू महानद्यौ, हैमवते रोहिता-रोहितांशे, हरिवर्षे हरिद्धरिकान्ते, महाविदेहे शीता-शीतोदे, रम्यके श्लोकः १०५ नर-नारीकान्ते, हैरण्यवते सुवर्णकूला-रूप्यकूले। ऐरावते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दश- ॥९१६ ॥
१०त्मरक्षपरिवृताः-खं. संपू.॥ २ अत्र हस्तलिखितादर्शषु मु. मध्ये च विविधाः पाठा उपलभ्यन्ते
हैमवते रोहिता-रोहितांशे, हरिवर्षे हरिद्धरिकान्ते, महाविदेहे सीता-शीतोदे, रम्यके नर-नारीकान्ते, हैरण्यवते सुवर्णकला छ रूप्यकले, ऐरावते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू,
लोकयथोत्तरं द्विगुण-द्विगुणनदीपरिवृते द्वे द्वे नद्यौ सीतासीतोदाभ्यामक् । ते तु प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षपरिवृते।
भावनायां उत्तरास्तु दक्षिणाभिस्तुल्याः-हे.।
लोकस्वरूप। हैमवते रोहितांशा-रोहिते, हरिवर्षे हरिकान्ताहरितौ महाविदेहे शीतोदा-शीते रम्यके नारी-नरकान्ते हरण्यवते रूप्यकल
वर्णनम् सुवर्णकले ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू यथोत्तर द्विगुणद्विगुणनदीपरिवृते द्वे द्वे नद्यौ शीतोदा-शीते यावत्। उत्तरास्तु दक्षिणाभिस्तुल्याः-खं. संपू.। । हैमवते रोहितांशा-रोहितो, हरिवर्षे हरिकान्ता-हरितौ, महाविदेहे शीतोदा-शीते, रम्यके नारी-नरकान्ते, हैरण्यवते रूप्यकुलसुवर्णकले, ऐरवते रक्ता-रक्तोदे। प्रथमाः पूर्वगाः, द्वितीयाः पश्चिमगाः। तत्र चतुर्दशनदीसहस्रपरिवृते प्रत्येकं गङ्गा-सिन्धू यथोत्तरंक द्विगुणद्विगुणनदीपरिवृते हे हे नद्यौ शीतोदा-शीते यावत् तेषु प्रत्येकं द्वात्रिंशत्सहस्राधिकपञ्चलक्षनदीपरिवृते। उत्तरास्तु दक्षिणाभिस्तुल्याः-शां.।
Jain Education Int3622
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658