Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal
View full book text
________________
॥ ९०५ ॥
aaaa
Jain Education Inter
नरास्थिभूषणभृतां शूल- खट्वाङ्गवाहिनाम् । कपालभाजनभुजां घण्टा-नूपुरधारिणाम् ॥ ३० ॥ मद्य-मांसा ऽङ्गनाभोगप्रसक्तानां निरन्तरम् । पुतानुबद्धघण्टानां गायतां नृत्यतां मुहुः ॥ ३१ ॥ तथा-
अनन्तकायकन्दादि-फल-मूल- दलाशिनाम् । कलत्र- पुत्रयुक्तानां वनवासजुषामपि ॥ ३२ ॥
तथा-
भक्ष्या-ऽभक्ष्ये पेया-ऽपेये गम्या - गम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां कौलाचार्यान्तवासिनाम् || ३३ || अन्येषामपि जैनेन्द्रशासनास्पृष्टचेतसाम् । क्व धर्मः क्व फलं तस्य तस्य स्वाख्यातता कथम् ॥ ३४ ॥ जैनेन्द्रस्यापि धर्मस्य यदत्रामुत्र वा फलम् । आनुषङ्गिकमेवेदं मुख्यं मोक्षं प्रचक्षते ॥ ३५ ॥ सस्यहेतौ कृषौ यद्वत् पलालाद्यानुषङ्गिकम् । अपवर्गफले धर्मे तद्वत् सांसारिकं फलम् || ३६ ॥ स्वाख्याततामिति जिनाधिपतिप्रणीतधर्माश्रितामसकृदेव विभावयन्तः । मुक्ता ममत्वविषवेगविकारदोषैः, साम्यं प्रकर्षपदवीं परमां नयन्ति ॥ ३७ ॥ धर्मस्वाख्यातताभावना १० ॥ १०२ ॥
अथ लोकभावनामाह-
कटिस्थकरवैशाखस्थानकस्थनराकृतिम् । द्रव्यैः पूर्णं स्मरेल्लोकं स्थित्युत्पत्तिव्ययात्मकैः ॥ १०३ ॥
Only
deeeeeeex
10
॥ ९०५ ॥
www.jainelibrary.org

Page Navigation
1 ... 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658