Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 591
________________ स्वोपज्ञवृत्तिविभूषितं योगशास्त्रम् ॥ ९०२ ॥ Jain Education Int addle इदानीमनर्थनिवृत्तेः प्राकृतैरप्याकाङ्क्षयमाणत्वाद् धर्मफलत्वमाह-रक्षो-यक्षोरग-व्याघ्र व्याला- ऽनल-गरादयः । नापकर्तुमलं तेषां यैर्धर्मः शरणं श्रितः ॥ १०१ ॥ स्पष्टः ।। १०१ ।। इदानीं प्रधानभूतामनर्थनिवृत्तिमर्थप्राप्तिं च धर्मस्य फलमाह-धर्मो नरकपातालपातादवति देहिनः । धर्मो निरुपमं यच्छत्यपि सर्वज्ञवैभवम् ॥ १०२ ॥ नरकपातरक्षणलक्षणा अनर्थनिवृत्तिः सर्वज्ञवैभवप्राप्तिश्चार्थप्राप्तिः प्रधानभूता धर्मस्य फलम् शेषं त्वानुषङ्गिकमुक्तमिति । अत्रान्तरश्लोकाः- अयं दशविधो धर्मो मिथ्यादृग्भिर्न वीक्षितः । योऽपि कश्चित् क्वचित् प्रोचे सोऽपि वाङ्मात्र नर्तनम् ॥ १ ॥ तत्त्वार्थो वाचि सर्वेषां केषाञ्चन मनस्यपि । क्रियायामपि नर्नर्ति नित्यं जिनमतस्पृशाम् ॥ २ ॥ १० मात्रवर्तनम् - खं. । ०मात्रदर्शनम् - संपू. । ० मात्रवर्णनम् - मु. ॥ २ क्रिययापि नरीनति-खं. संपू. मु.॥ For Private & Personal Use Only dalaldar 888888 चतुर्थः प्रकाशः लोकौ १०१-१०२ ॥ ९०२ ॥ 5 धर्मस्वाख्या तताभाव नायां धर्म माहात्म्य वर्णनम् www.jainelibrary.org.

Loading...

Page Navigation
1 ... 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658