Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 586
________________ ॥ ८९७ ॥ dialeeeeeee Jain Education Inter 16 'सेव्वो पुव्वकयाणं कम्माणं पावए फलविवागं । Bea अवराहेसु गुणेसु अनिमित्तमित्तं परो होइ ॥ १ ॥ " [ | इति स्वकृतकर्मफलाभ्यागमचिन्तनम् । J क्षमागुणानुप्रेक्षणाच्च क्षन्तव्यम् । अनायासः क्रोधनिमित्तप्रायश्चिताभावः, शुभध्यानाध्यवसायः, परसमाधानोत्पादनम्, स्तिमितप्रसन्नान्तरात्मत्वम्, प्रहरणसहायान्वेषणाभाव:, असंरम्भः, प्रसन्नमुखता, धवलविलोचनता, अस्वेदता, निष्कम्पता, परप्रहारवेदनाऽभाव इति क्षमागुणाः । इति क्रोधप्रतिपक्षः क्षमाधर्मः । अथ मार्दवम् । मृदुरस्तब्धः, तस्य भावः कर्म वा मार्दवं नीचैर्वृत्तिरनुत्सेकश्थ, तदुभयमपि मदनिग्रहाद् भवति | मदाश्र जातिमदादयः पूर्वमुक्ताः । ततश्च " जाति-कुल- रूप-बल-लाभ-बुद्धि-वाल्लभ्यक- श्रुतमदान्धाः । क्लवाः परत्र चेह च हितमप्यर्थं न पश्यन्ति ।। " [ प्रशमरतौ ८० ] |इत्यादिमददोषपरिहारहेतुर्मानप्रतिपक्षो मार्दवम् । अथ ऋजुता । ऋजुरवक्रमनोवाक्कायकर्मा, तस्य भावः कर्म वा ऋजुता, मनोवाक्कायविक्रियाविरह इत्यर्थः, मायारहितत्वमिति यावत् । मायावी हि सर्वातिसन्धानपरतया सर्वाभिशङ्कनीयो भवति, यदाह- १ सर्वः पूर्वकृतानां कर्मणां प्राप्नोति फलविपाकम् । अपराधेषु गुणेषु च निमित्तमात्रं परो भवति ॥ For Private & Personal Use Only Meletele! 5 10 11 28911 www.jainelibrary.org

Loading...

Page Navigation
1 ... 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658