Book Title: Yogashastram Part_2
Author(s): Hemchandracharya, Jambuvijay
Publisher: Jain Sahitya Vikas Mandal

View full book text
Previous | Next

Page 587
________________ स्वोपज्ञ वृत्तिविभूषितं योगशास्त्रम् ॥ ८९८ ॥ Jain Education Inter “ मायाशीलः पुरुषो यद्यपि न करोति काञ्चदपराधम् । " सर्प इवाविश्वास्यो भवति तथाह्या (प्या)त्मदोपहतः ॥ १ ॥ [प्रशमरतौ २८ ] | इति मायाप्रतिपक्षभूता ऋजुता । अथ मुक्तिः । सा च बाह्याभ्यन्तरवस्तुषु तृष्णाविच्छेदरूपा लोभाभाव इत्यर्थः । लोभाभिभूतो हि क्रोध-मान-माया| हिंसा नृत- स्तेयाऽब्रह्म-परिग्रहदोषजालेनोपंचीयते, यदाह- “ सर्वविनाशाश्रयिणः सर्वव्यसनैकराजमार्गस्य । लोभस्य को मुखगतः क्षणमपि दुःखान्तरमुपेयात् ! ॥ १ ॥ " [प्रशमरतौ ३० ] इति लोभपरिहाररूपा निर्भयत्व - स्वपरहितात्मप्रवृत्तिमत्त्व - ममत्वाभाव- निस्सङ्गताऽपरद्रोहकत्वादिगुणयुक्ता रजोहरणादिकेष्व|प्युपकरणेष्वनभिष्वङ्गस्वभावा मुक्तिः । इति दशविधो धर्मः । तु संयम सूनृत शौच-ब्रह्म- किश्चनतानां महात्रतेषु क्षमा मार्दवाऽऽर्जव मुक्तीनां संवरप्रकरणे, तपसश्च संवरनिर्जराहेतुत्वेनोक्तत्वाद् धर्मप्रतिपादनप्रकरणे पुनरुक्तत्वमेव । उच्यते-नात्र संयमादीनां पुनर्भणनं प्रकृतम्, किन्तु संयमादिदशविधधर्मप्रतिपादनप्रकारेण भगवतामर्हतां स्वाख्यातधर्मत्वानुप्रेक्षणमेव इति धर्माणां गुणभावेन तदाख्यातॄणां भगवता - मनुप्रेक्षानिमित्तं स्तुतिरिति सर्वं समञ्जसम् ॥ ९३ ॥ १ ०पधीयते-खं. ॥ २ दोषान्तर० - संपू. ॥ For Private & Personal Use Only चतुर्थः प्रकाशः श्लोक : ९३ ॥ ८९८ ॥ 5 धर्मस्वाख्या. तताभाव नायां दश | विधयति | धर्मवर्णनम् 10 www.jainelibrary.org

Loading...

Page Navigation
1 ... 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658