Book Title: Yatindramatdipika
Author(s): Nivasdas, Hari Narayan Apte,
Publisher: Anand Ashram

View full book text
Previous | Next

Page 6
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ सटीकयतीन्द्रमतदीपिकाया विषयानुक्रमः॥ पृ. पं. पृ० पं. प्रथमोऽवतारः। तत्खण्डनम् .... .... ११२१२ मङ्गलाचरणम् .... .... १॥ १ सख्यातिनिरूपणम् .... १२॥ १ पदार्थानामुद्देशः .... .... २। ७ शुक्तिरजतादिज्ञानस्य सत्यप्रमाणलक्षणम् .... .... ३१३ त्वम् .... .... .... १२॥ १ अव्याप्त्यादिस्वरूपम् .... ४॥ २ स्वामज्ञानस्य सत्यत्वम् .... १२॥ ५ करणलक्षणम् .... .... ४। ६ पित्तजन्यज्ञानस्य सत्यत्वम् १२॥ ७ प्रत्यक्षलक्षणम् .... .... १० औपाधिकज्ञानस्य सत्यत्वम् १०१ निर्विकल्पकस्यापि सविशेष | मरीचिकाज्ञानस्य सत्यत्वम् १३॥ २ विषयत्वम् .... .... ५।४ दिग्भ्रमे ज्ञानस्य सत्यत्वम् १३। ३ इन्द्रियाणां संबद्धवस्तुप्रका. | अलातचक्रादिज्ञानस्य सत्य. शकत्वम् .... .... ५।६ त्वम्.... .... .... १४ विषयेन्द्रियसंनिकर्षः .... ६।१ प्रतिबिम्बज्ञानस्य सत्यत्वम् १॥ ६ स्मृतेः प्रत्यक्षेऽन्तर्भाव: .... ७३ द्विचन्द्रज्ञानस्य सत्यत्वम्.... १३॥ ८ संस्कारोबोधकारणानि .... ७।६ शब्दस्य न प्रत्यक्षजनकत्वम् १४॥ ७ प्रत्यभिज्ञाया प्रत्यक्षेऽन्तर्भावः ८१ जातिरेव भेदः .... .... १४३१७ अनुपलब्धेः प्रत्यक्षेऽन्तर्भावः ८२ परोक्तनिर्विकल्पकनिरासः १६॥ १ जहादीनां प्रत्यक्षेऽन्तर्भाव ८४ वेदस्यापौरुषेयत्वम् .... १६।१७ सर्व विज्ञानं यथार्थम् .... ८६ ईश्वरानुमानखण्डनम् .... १७।१० आत्मख्यातिः .... .... ९॥५ | द्वितीयोऽवतारः। तत्खण्डनम् ९। ८ अनुमाननिरूपणम् । .... १८ २ असत्ख्यातिः .... .... ९।२७ उपाधिनिरूपणम् .... .... १०।११ तत्खण्डनम् .... .... ९।२९ उपाधेद्वैविध्यम् .... .... १९॥ . अख्यातिः १०। ७ पश्वरूपकथनम् .... .... १९॥ ९ तत्खण्डनम् .... .... १०। ९ पक्षादिलक्षणम् .... .... १९।१० अन्यथाख्यातिः .... १०१२१ केवलव्यतिरेकिनिरास: .... तत्खण्डनम् .... .... १०१२६ पञ्चावयवाः .... .... २०। ५ अनिर्वचनीयख्यातिः .... ११॥ ४ हेत्वाभासनिरूपणम् .... २१॥ ७ १९६२१ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 126