Book Title: Vyavahar Sutram Part 06
Author(s): Munichandrasuri
Publisher: Omkarsuri Gyanmandir Surat

View full book text
Previous | Next

Page 438
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir श्री व्यवहारसूत्रम् दशम उद्देशकः १६९० (A) वाचयति, एषः प्रथमः पुरुषः १। द्वितीयो मानं करोति, न तु द्रव्यतो भावतो वा गणस्य सङ्ग्रहम् २ । तृतीयश्च उभयम् ३। चतुर्थो नोभयमिति ४ ॥ ४५५३ ॥ सूत्रम्- चत्तारि पुरिसजाया पन्नत्ता । तं जहा- गणसोहकरे नाम एगे नो माणकरे * १ एगे माणकरे नो गणसोहकरे २, एगे गणसोहकरे वि माणकरे वि ३, एगे नो | गणसोहकरे नो माणकरे ४॥७॥ अत्र भाष्यम्एवं गणसोहम्मि वि, चउरो पुरिसा हवंति नायव्वा । सोभावेंति गणं खलु, इमेहिं ते कारणेहि तु ॥ ४५५४॥ एवम् उक्तेन प्रकारेण गणशोभायामपि कर्त्तव्यायां चत्वारः पुरुषा भवन्ति ज्ञातव्याः। | ते च सूत्रपाठसिद्धा एव। गणशोभाकरो नाम यो गणं शोभयति। ते च गणं शोभापयन्ति खलु एभिः वक्ष्यमाणैः कारणैः प्रयोजनैर्वादादिभिः ॥ ४५५४॥ तानेव वाद्यादीन् दर्शयति सूत्र ७-८ | गाथा ४५५४-४५५८ गणशो करादिः |१६९० (A) For Private And Personal

Loading...

Page Navigation
1 ... 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512